SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पुद्गल - कोश (घ) अज्जीवो पुण णेओ पुग्गलधम्मो अधम्म आयासं । (च) अजीवद्रव्यं पुद्गलापुद्गल भेदेन द्विविधम् । (छ) धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः । - बृद्रस० मा १५ । पूर्वार्ध -- कसापा० गा १३-१४ । टीका । भा १ । पृ० २१५ (ज) धर्माधर्म नभःकाल पुद्गलाः परिकीर्तिताः । अजोवा जीवतत्त्वज्ञ' जवलक्षणर्वाजिताः । पुद्गल द्रव्य अजीव - अचेतन होता है । टीका - धर्मद्रव्यं, अधर्मद्रव्यं, आकाशद्रव्यं, पुद्गलद्रव्यं, कालद्रव्यमिति पंचाजीवद्रव्याणि । १३५ Jain Education International - प्रशम० श्लो० २०७ - योसा० अधि २ | श्लो १ ११.०५ अस्तिकायत्व (क) कइ णं भते ! अस्थिकाया पन्नत्ता ? गोयमा ! पंच अस्थिकाया पन्नत्ता, तं जहा - धम्मत्थिकाए, अधम्मत्थिकाए आगासत्थिकाए, जोत्थिकाए, पोग्गलत्थिकाए । भग० श २ । उ १० । सू ५३ - ठाण • स्था ५ । उ ३ । सू १ - सम• सम ५ । सू ५ भग० टीका - अस्ति-शब्देन प्रदेशा उच्यन्ते, अतस्तेषां काया राशयः अस्तिकायः, अथवा 'अस्ति' इत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति सन्ति, आसन्, भविष्यन्ति च ये कायाः प्रदेशाः राशयः, ते अस्तिकाया इति । (ख) जेसि अत्थिसहाओ गुणह सह पज्जएहि विविहेहि । ते होति अस्थिकाया णिप्पण्णं जेहि For Private & Personal Use Only तहलुक्कं ॥ - पंच० अधि १ । गा ५ 1 www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy