SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश (ख) पुढवी जलं च छाया चरिदियविसयकम्मपाओगा। कम्मातीदा येवं छब्भेया पोग्गला होति ॥ -पंच० गा ७६ । टीका में उद्धत (ग) x x x तं च रूवि-अजीवदव्वं छविहं पुढवि-जल- छायाचरिदियविसयकम्मक्खंधपरमाणू चेदि। -षट्० खं० १ । २ । सू १ । टीका । पु ३ । पृ० २-३ (घ) "पृथिवी सलिलं छाया चतुरिन्द्रयविषयकर्म परमाणुः । षड्विधभेदं भणितं पुद्गलतत्त्वं जिनेंद्रणे" त्यागमेन ।। __-श्लो० अ ५ । सू ३४ । टीका में उद्धृत पुद्गल द्रव्य के छः भेद हैं, यथा--पृथ्वी, जल, छाया, चतुरिन्द्रिय विषय, कर्म और परमाणु । •०७ ६.२ स्थूल-स्थूल आदि भेद (क) अइथूलथूल थूलं थूलंसुहुमं च सुहुमथूलं च । सुहुमं अइसुहुम इदि धरादियं होदि छन्भेयं । -नियम ० अधि २ । गा २२ (ख) बावरबादर बादर बादरसुहमं च सुहमथूलं च । सुहमं च सुहमसुहमं च धरादियं होदि छन्भेयं ॥ -गोजी० गा ६०२ (ग) पुद्गलद्रव्यं षड्विधं बादरबादर-बादर-बादरसूक्ष्म-सूक्ष्मबादरसूक्ष्म-सूक्ष्मसूक्ष्मश्चेति । –कसापा० गा १३-१४ । टीका । भा १ । पृ० २१५ पुद्गलद्रव्य छः प्रकार का है-यथा- बादरबादर, बादर, बादरसूक्ष्म, सूक्ष्मबादर सूक्ष्म और सूक्ष्मसूक्ष्म । •०७.७ उन्नीस भेद तत्थ मुत्ता एगूणवीसदिविधा। तंजहा–एयपदेसियवग्गणा संखेज्जपदेसियवग्गणा असंखेज्जपदेसियवग्गणा अणंतपदेसियवग्गणा आहारवग्गणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy