SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ( १८३ ) टोका-उदाहरणं-एक्को सम्मामिच्छादिट्ठी अणप्पिदजोगे ट्ठिदो अप्पिदजोगं पडिवण्णो। तत्थ तप्पाओग्गुक्कस्समंतोमुत्तमच्छिय अणप्पिदजोगं गदो। लद्धमतोमुहुत्तं । चदुण्हमुवसमा चदुहं खवगा केनचिरं कालादो होंति, गाणाजीवं पडुच्च जहण्णेण एगसमयं । -षट्० खण्ड ० १ ५ ५ । सू १७० । पु ४ । पृष्ठ० ४१४ टोका-उवसामगाणं वाघादेण विणा जोग-गुणपरावत्तिमरणेहि णाणाजीवे अस्सिदूण एगसमयपरूवणा कादव्वा। खवगाणं मरण-वाघादेहि विणा जोगगुणपरावत्तीओ दो चेव अस्सिदूण एगसमयपरूवणा परूवेदव्वा । उक्कस्सेण अंतोमुहुत्तं। --षट्, खण्ड• १ । ५ । सू १७१ । पु ४ । पृष्ठ० ४१५ टोका-तं जधा-चत्तारि उबसामगा चत्तारि खवगा च अणप्पिदजोगे टिदा अद्धाक्खएण अप्पिदजोगं गदा । तत्थ अंतोमुत्तमच्छिय पुणो वि अणप्पिदजोगं पडिवण्णा । लद्धमतोमुत्तं । एगजीवं पडुच्च जहण्णण एगसमयं । -षट्० खण्ड० १ । ५ । सू १७२ । पु ४ । पृष्ठ० ४१३ टोका-एत्थ एगसमयपरूवणा खवगुवसामगाणं दोहि तीहि पयारेहि जाणिय वत्तव्वा। उक्कस्सेण अंतोमुहुत्ते। -षट्, खण्ड० १।५ । सू १७३ । पु ४ । पृष्ठ. ४१५ टीका-एत्थ अंतोमुहत्तपरूवणा जाणिय वसव्वा। एस्थ एगसमयवियप्पपरूवट्ठ गाहा एक्कारस छ सत्त य एक्कारस दस य णव व अट्ठ वा। पण पंच पंच तिणि य दुदु दु दु एगो य समयगणा ॥४१॥ ११, ६, ७, ११, १०, ९, ८, ५, ५, ५, ३, २, २, २, २, १। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy