SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ( १२८ ) असंजदसम्मादिट्ठिठाणे सव्वत्थोवा उवसमसम्माविट्ठी। -षट्० खण्ड• १ । ८ । सू १३२ । पु ५ । पृष्ठ० २९७ टोका-कुदो ? उवसमसम्मत्तेण सह उवसमसेढिम्हि मदजीवाणमइथोवत्तादो। ख इयसम्मादिट्ठी संखेन्जगुणा।। - घट्० खण्ड० १।८ । सू १३३ । पु ३ । पृष्ठ० २९७ टीका-उवसामगेहितो संखेज्जगुणअसंजदसम्मादिदि-आदिगुणवाहितो संचयसंभवादो। वेदगसम्माविट्ठी असंखेज्जगुणा। -घट० खण्ड० १ । ८ । स १३४ : पु ५ । पृष्ठ ० २९७ टीका-तिरिक्खैहितो पलिदोवमस्स असंखेज्जदिभागमे तबेदग-सम्मादिद्विजीवाणं देवेसु उववादसंभवादो। को गुणकारो? पलिदोवमस्स असवेज्जदिभागो, असंखेज्जाणि पलिदोवमपढमवग्गमूलाणि। .०७ आहारक-काययोगी का अल्पबहुत्व •०८ आहारकमिश्र-काययोगी का अल्पबहुत्व आहारकायजोगि-आहारमिस्सकायजोगीसु पमत्तसंजट्ठाणे सम्वत्थोबा खइयसम्मादिट्ठी। -षट्७ खण्ड० १।८ । सू १३५ । ३ ५ । पृष्ठ• २९७ टीका-सुगममेदं । बेदगसम्माविट्ठी संखेज्जगुणा। - षट् ० खण्ड• १।८ । सू १३६ । पु ५ । पृष्ठ. २९७ टीका-एद पि सुगर्म । उवसमसम्मादिट्ठीणमेत्य संभवाभावा तेसिमप्पाबहुगं ण कहिवं । किमट्ठ उवसमसम्मत्तेण आहाररिद्धी ण उप्पज्जदि ? उवसमसम्मत्तकालम्हि अइदहरम्हि तदुप्पत्तीए संभवाभावा। उवसमसैडिम्हि उवसमसम्मत्तेण आहाररिद्धीओ लब्भइ, तत्थ पमादाभावा। ण च तत्तो ओइण्णाण आहाररिद्धी उवलन्भइ, जत्तियमेत्तण कालेण आहाररिद्धी उप्पज्जइ, उवसमसम्मत्तस्स तत्तियमेत्तकालमवढाणाभावा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy