________________
( १२३ ) '३६ काययोग का अल्पबहुत्त
अन कार्मणकाययोगिनः सर्वतः स्तोका एभ्यः औदारिकमिश्रकाययोगिनः असंख्यातगुणाः एभ्यः औदारिककाययोगिनः संख्यातगुणाः ।
-- गोजी० गा २६५ । टीका यहाँ सबसे थोड़े कार्मण-काय योगी है, इनसे औदारिकमिश्र-काय योगी असंख्यातगुणे तथा इनसे औदारिक-काय योगी संख्यातगुणे हैं। .३७ पन्द्रह योगों का अल्पबहुत्व .०१ पंचमनोयोगी तथा पंचवचन योगी का अल्पबहुत्व .०२ काययोगी का अल्पबहुत्व .०३ औदारिककाययोगी का अल्पबहुत्व
जोगाणुवादेण पंचमणजोगि-पंचवचिजोगि-कायजोगि-ओरालियकायजोगोसु तीसु अद्धासु उवसमा पवेसणेण तुल्ला थोवा।।
-षट्० खं० १ । ८ । सू १०५ । पु ५ । पृष्ठ० २९० टीका-एदेहि उत्तसव्वजोगेहि सह उवसमसेढिं चढंताणं वुक्कस्सेण चउवण्णत्तमत्थि त्ति तुल्लत्तं परविदं। उवरिमगुणट्ठाणजीहितो ऊणा त्ति थोवा त्ति परूविदा। एदेसि वारसण्हमप्पाबहुआणं तिसु अद्धासु द्विदउवसमगा मूलपदं जादा।
उवसंतकसायवीदरागछदुमत्था तेत्तिया चेव ।
-षट् • खं० १ । ८ । सू १०६ । पु ५ । पृष्ठ० २९० टोका-सुगममेदं ।
खघा संखेज्जगुणा।
--षट् ० खं० १।८ । सू १०७ पु ५ । पृष्ठ० २९० टीका-अठ्ठत्तरसदपरिमाणत्तादो। खीणकसायवीदरागछदुमत्था तेत्तिया चेव ।
-षट् • खं० १।८ । सू १०८ । पु ५ । पृष्ठ० २९१ टीका-सुगममेदं ।
सजोगिकेवली पवेसणेण तेत्तिया चेव।
-षट्० खं० १।८ । सू १०८ । पु ५ । पृष्ठ० २९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org