SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ( २७३ ) क्षीणकषायस्य पचनं कथमसत्यमिति चेन्न, असत्यनिबन्धनाज्ञानसत्त्वापेक्षया तत्र तत्सत्त्वप्रतिपादनात् । तत एव नोभयसंयोगोऽपि विरुद्ध इति । पाचंयमस्य क्षीणकषायस्य कथं वाग्योगश्चेन्न, तत्रान्तर्जल्पस्य सत्वाविरोधात्। मृषावचनयोग और सत्यमृषावचनयोग संशी मिथ्यादृष्टि से लेकर, क्षीणकषाय वीतराग छमस्थ गुणस्थान तक होते हैं । जिसके कषाय क्षीण हो गये हैं ऐसे जीव के वचन असत्य कैसे हो सकते हैं ?ऐसी शंका नहीं करनी चाहिए, क्योंकि असत्य वचन का कारण अज्ञान है और वह बारहवें गुणस्थान तक रहता है-इस अपेक्षा से यहाँ कथन किया गया है और यही कारण है कि उभयसंयोगज सत्यमृषावचन का भी प्रतिपादन करना विरुद्ध नहीं है । वचनगुप्ति का पूरी तरह से पालन करनेवाले कषायरहित जीवों में वचनयोग प्राप्त होने का कारण यह है कि उनमें अन्तर्जल्प का सद्भाव स्वीकार करने में कोई विरोध नहीं है। ५ आहारक-आहारकमिश्र काययोग किसके होता है आहारकायजोगो आहारमिस्सकायजोगो संजदाणमिड्ढिपत्ताणं । -षट • खं १ । १ । सू ५६ । पु १ । पृ २६७ टीका-आहारद्धिप्राप्तेः किमु संयताः ऋद्धिप्राप्ता उत वैक्रियकर्द्धिप्राप्तास्ते ऋद्धिप्राप्ता इति । किं चातः नाद्यः पक्ष आश्रयणयोग्यः इतरेतराश्रयदोषासंजननात् । कथम् ? यावन्नाहारद्धिरुत्पद्यते न तावत्तेषामृद्धिप्राप्तत्वम्, यावन्नद्धि प्राप्तत्वं न तावत्तेषामाहारद्धिरिति । न द्वितीयधिकल्पोऽपि ऋद्धरुपर्यभावात् । भावे वा आहारशरीरवतां मनःपर्ययज्ञानमपि जायेत विशेषाभावात् । न चैषमार्षेण सह विरोधादिति नादिपक्षोक्तदोषः समाढौकते । यतो नाहारद्धिरात्मानमपेक्ष्योत्पद्यते स्वात्मनि क्रियाविरोधात् । अपि तु संयमातिशयापेक्षया तस्याः समुत्पत्तिरिति । ऋद्धिप्राप्तसंयतानामिति विशेषणमपि घटते तदनुत्पत्तावपि ऋद्धिहेतुसंयमः ऋद्धिः कारणे कार्योपचारात। ततश्चद्धिहेतुसंयमप्राप्ताः यतयः ऋद्धिप्राप्तास्तेषामाहारद्धिरिति सिद्धम् । संयमविशेषजनिताहारशरीरोत्पादनशक्तिराहारद्धिरिति वा नेतरेतराभयदोषः न द्वितीयधिकल्पोक्तदोषोऽप्यनभ्युपगमात् । नैषनियमोऽप्यस्स्येकस्मिन्नक्रमेण नद्धयो भूयस्यो भवन्तीति । गणभृत्सु सप्तानामपि ऋद्धीनामक्रमेण सत्त्वोपलम्भात्। आहारद्ध र्या सह मनःपयंयस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy