SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ( १२६ ) लाल लोह तप्त अगनी थकी जी, काढ्यो संडासा स्यूं बार । थोड़ी बेल्या स्यू लाल पणों मिल्योजी, तपत पणो रह्यो । १५ ॥ तिम लाल पणों अशुभ जोगनों, नहीं सातमा आगे ताहि । ते पिण क्रोधादिक ना उदय थकी जी, तपत रूप ज्यूं आस्रव कषाय ।। १६ ।। -झीणीचर्चा दाल २१ .०४१ मिथ्यादृष्टि में कितने योग "संपहि मिच्छाइट्ठीणं ओधालावे भण्णमाणे अस्थि xxx । आहारदुग्गेण विणा तेरह जोग। -षट् • खं० १, १/टीका/पु० २/पृ० ४१५ अर्थात् ओघतः मिथ्यादृष्टि के आहारक काययोग, आहारकमिश्र काययोग को बाद देकर तेरह योग होते हैं। .०९ योग का नय और निक्षेप की अपेक्षा विवेचन .०९.१ नय की अपेक्षा योग का विवेचन (क) नणु मण-घइ-काओगा सुभासुभा वि समयम्मि दीसंति । व्वम्मि मीसभावो भवेज न उ भावकरणम्मि । -विशेभा० गा १६३६ ठीका-xxx । अयमभिप्रायः-द्रव्ययोगो व्यवहारनयदर्शनेन शुभाशुभरूपोऽपीप्यते, निश्चयनयेन तु सोऽपि शुभोऽशुभो वा केवलः समस्ति, यथोक्तचिन्ता-देशनादिप्रवर्तकद्रव्ययोगाणामपि शुभाशुभरूपमिश्राणां तन्मतेनाभावात् ; मनो-वाक्-कायद्रव्य-योगनिबन्धनाध्यवसायरूपे तु भावकरणे भावयोगे शुभाशुभरूपो मिश्रभावो नास्ति, निश्चयनयदर्शनस्यैवागमेऽत्र विवक्षितस्यात् । न हि शुभान्यशुभानि वाऽध्यवसायस्थानानि मुक्त्वा शुभाशुभाध्यवसायस्थानरूपस्तृतीयो राशिरागमे क्वचिदपीष्यते, येनाध्यवसायरूपे भावयोगे शुभाशुभत्वं स्यादिति भावः। xxx (ख) अत्र तृतीयचतुर्थो मनोयोगौ वाग्योगौ च परिस्थूरव्यवहारनयमतेन द्रष्टव्यो। निश्चयनयमतेन तु मनोज्ञानं वचनं वा सर्वमदुष्टविवक्षापूर्वकं सत्यम्, अज्ञानादिदूषिताशयपूर्वकं त्वसत्यम्, उभयानुभयरूपं तु नास्त्येव सत्यासत्यराशिद्वयेऽन्तर्भावादिति भावनीयम् । -कर्म० मा ४ । गा २४ टीका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy