SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ( १०४ ) (ख) कषायश्लेपप्रकर्षापकर्षयुक्ता योगवृतिर्लेश्या । १२ विद्यानन्द कषायोदयतो योगप्रवृत्तिरूपर्शिता । '१४ नेमिचन्द्राचार्यचक्रवर्ती * १३ सिद्धसेनगणिः लिश्यन्ते इति लेश्याः मनोयोगावष्टम्भजनितपरिणामः । - सिद्ध० अ २ । सू ६ | पृ० १४७ - राज० अ ६ | सू७ । पृ० ६४ । ला १३ जोगपत्ती लेस्सा कसायउदयाणु रंजियाहोइ । ०७ योग के भेद १ दो भेद - श्लो० अ २ । सू ६ | श्लो ११ । पृ ३१६ कायवाङ मनः कर्म योग । *१५ हेमचन्द्रसूरि द्वारा उद्धृतः XXX सत्यं किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एवततो लेश्यानामपि तदुभयजन्यत्वं नविहन्यते | - अनुओ ० सू १२६ पर हेमचन्द्रसूरि वृत्ति - गोजी ० • गा ४८६ - तत्त्व अ ६ । सू. १ भाष्य- - कायिकं कर्म वाचिकं कर्म मानसंकर्म इत्येष त्रिविधो योगो भवति । एकशो द्विविधः । - शुभश्चाशुभश्च । तत्राशुभो हिंसास्तेयाब्रह्मादीनि कायिकः सावद्यानृतपरुषपिशुनादीनि वाचिकः, अभिध्यान्यापदेर्ष्यासूयादीनि मानसः । अतो विपरीतः शुभ इति I Jain Education International प्राणातिपातानृतभाषणवध चिन्तनादिरशुभः । प्राणातिपातादप्तादानमैथुनप्रयोगादिशुभः काययोगः । अनृतभाषणपरुषासत्यवचनादिर शुभोषाग्योगः । बध चिन्तनेयस्यादिरशुभो मनोयोगः । Xxx अहिंसाऽस्तेयब्रह्मचर्यादिः शुभः काययोगः । सत्यहितमितभाषणादिः शुभो वाग्योगः । अर्हदादिभक्तितपोरु विश्रुतविनयादिः शुभो मनोयोगः । x x x । कथं योगस्य शुभाशुभत्वम् ? शुभाशुभ परिणामनिवृत्तत्वाच्छुभाशुभव्यपदेशः । शुभ परिणामनिर्वृत्तो योगः शुभः, अशुभपरिणामनिवृ त्तश्वाशुभ इति कथ्यते, न शुभाशुभकर्म कारण For Private & Personal Use Only www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy