SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ( ६२ ) जीवत्थकाप णं भंते ! कइवण्णे, कइगंधे, कइरसे, कहफासे ? गोयमा ! अवणे, अगंधे, अरसे, अफासे, अरूबी, जीवे, सासए, अषट्टिए, लोगदन्वे । - भग० श २ । उ० १० । सू १२८ भाबजोगांने कह्या अरूपी, दश जीव परिणांमी मांह्योरे । - झीणीचर्या ढाल १५ । गा १ गति इन्द्रिय कषायने लेस जोग छै दे, भाष पांइ जीव परिणामरे । उपयोग ज्ञानं दर्शण चारित्र कह्या रे, भावतं वेद परिणामी नांमरे ॥ २७ ॥ -झीणीचर्चा ढाल १६ । गा २८ •४ भाषयोग अगुरुलघु है । भावलेश्या की तरह भावयोग भी अगुसलघु है - ( देखें पृष्ठ ८ लेश्याकोश ) भाषयोग उदयनिष्पन्न भाव है । लेश्या की तरह भावयोग उदयनिष्पन्नभाव है । - ( देखें लेश्याकोश पृ० ६ ) भावयोग सुगति और दुर्गति के हेतु है । अतः कर्म बंधन में भी किसी प्रकार का तु है । लेश्या की तरह अशुभ योग दुर्गंति के हेतु है तथा शुभयोग सुगति के हेतु है । .०६ विभिन्न आचार्यों द्वारा की गयी परिभाषा ·१ उमास्वाति - उमास्वामी - (क) कायवाङ्मनः कर्म योगः । तत्त्व० अ ६ । सू १ भाष्य- कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष त्रिविधो योगो भवति । '०६ विभिन्न आचार्यों द्वारा की गई परिभाषा ०१ उमास्वाति (स्वामी) वाचक काययाङ्मनः कर्म योग : -तत्त्व अ ६ / स् १ भाग्य- कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष त्रिविधो योगो भवति । स एको द्विविधः शुभश्वाशुभश्च । तत्राशुभो हिंसास्तेयाब्रह्मादीनि कायिकः, सावद्यानृतपरुष पिशुनादीनिवाचिकः, अभिध्याव्यापादेयस्यादीनि मानसः । अतो विपरीतो शुभ इति । स आस्रवः । भाष्य - स एष त्रिविधोऽपि योग आस्त्रवसंशो भवति । शुभाशुभयोः कर्मणोरास्रवणादास्रवः, सरसः सलिलाचाहिनिर्वाहिस्रोतोषत् । शुभः पुण्यस्य । भाव्य- शुभो योगः पुण्यस्यास्त्रवो भवति । अशुभ पापस्य । तत्र सद्वेद्यादि पुण्यं वक्ष्यते । शेषं पापमिति । तत्त्व अ ६ । सू. १, २, ३ Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy