SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ( ५६ ) टीका – 'इये त्यादि 'इति' अनेनैव पूर्वोक्ताभिलापेन मार्दवादियोगात्माद वार्जवादिपद संयोगेन 'पृथिवीकाये' पृथिवीकायमाश्रित्य पृथिवीकायारम्भमित्यभिलापेनेत्यर्थः सम्भवन्ति स्युर्दश भेदाः- दश शीलविकल्पाः, अष्कायादिष्वपि नवसु स्थानेषु, अपिशब्दो दशेत्यस्येह सम्बन्धनार्थः, इत्यनेनक्रमेण एते सर्वेऽपि भेदाः × × × । .०१७९ मिच्छत्त-जोगपश्च्चय ( मिथ्यात्व - योग- प्रत्यय ) मिच्छत्त-जोगपश्च्चय, तहय कसाएसु लेस एएस चेवजीवो, बंध असुहं सहिपसु । साकम्मं ॥ ६७ ॥ मिथ्यात्व, मन-वचन-काय की प्रवृत्ति रूप योग तथा लेश्या सहित कषाय- इन कारणों से जीव सर्वदा अशुभ कर्म का बंध करता है । .०१८० मुक्कजोगी ( मुक्तयोगी ) ज्ञान, दर्शन और चारित्र के प्रति निष्ठा न रखनेवाला । - पउम० उ २ श्लो ६७ - बृह० उ ६ भाष्य गा ६४८६ भिण्णरहस्से व परे, णिस्साकरए व मुक्कजोगीय । छविहगतिविम्मि, सो संसारे भमति दीहे ॥ टीका - xxx मुक्ताः - परित्यक्ता योगाः - ज्ञान-दर्शन- चारित्र- तपो ईदृशेऽपात्रे ( कल्पाध्ययनं ) न दातव्यम् | विषया व्यापारा येन स मुक्तद्योगी । X X X I ज्ञान, दर्शन और चारित्र रूप तप का परित्याग करनेवाला कल्पाध्ययन का अपात्र - मुक्ती । .०९८१ मोस - मणपओगे ( मृषा-मनः प्रयोग ) - सम० सम १५/ सू ७ पृ० ४४ मूल - मणूसाणं पण्णरसविहे पओगे पण्णत्ते, तंजहा - XXX गोलमणपओगे X X×। टीका - सत्यविपरीतमसत्यं, यथा--नास्ति जीवः एकान्तसद्र पोवेत्यादिकुविकल्पनपरं तच्च तन्मनश्च तस्य प्रयोगोऽसत्यमनः प्रयोगः । $ .०१८२ वखनजोगचलणा ( वचनयोग चलना ) .०९८३ वतिसमितिजोगेण ( वचनसमितियोग ) Jain Education International ܘ For Private & Personal Use Only - भग० श १७ उ ३ - पण्हा० अ ६ाद्वा १ सू १६ | पृ• ६८७ वचन में सत्प्रवृत्ति रूप व्यापार । मूल-ततियं च वतीते पावियाते x x x वतिसमितिजोगेण भावितो भवति अंतरपा Xx X अहिंसए संजय सुसाहू | www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy