SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रतिरूपकक्रिया ] ही मुनि को बारह प्रतिमानों को धारण करने के योग्य होता है । प्रतिरूपक क्रिया- देखो प्रतिरूपकव्यवहार । प्रतिरूपक व्यवहार - १. कृत्रिमहिरण्यादिभिर्वच नापूर्वको व्यवहारः प्रतिरूपकव्यवहारः । ( स. सि. ७-२७; चा. सा. पृ. ६) । २. प्रतिरूपकव्यवहारो नाम सुवर्ण-रूप्यादीनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि च । (त. भा. ७-२२) । ३. कृत्रिमहिरण्यादिकरणं प्रतिरूपकव्यवहारः । कृत्रिमैः हिरण्यादिभिः वञ्चनापूर्वको व्यवहारः प्रतिरूपक व्यवहार इति व्यपदिश्यते । (त. वा. ७, २७, ५) । ४. शुद्धेन व्रीह्यादिना घृतादिना वा प्रतिरूपकं सदृशं पलञ्ज्यादिवसादि वा द्रव्यम्, तेन व्यवहारो विक्रयरूपः स प्रतिरूपकव्यवहारः । (ध. बि. मु. वृ. ३, २५) । ५. तथा प्रतिरूपं सदृशम् — व्रीहीणां पलञ्जः, घृतस्य वसा, हिङ्गोः खदिरादिवेष्टः, तैलस्य मूत्रम्, जात्यसुवर्ण-रूप्ययोर्युक्तिसुवर्ण- रूपये, इत्यादिप्रतिरूपेण क्रिया व्यवहारः, व्रीह्यादिषु पलञ्ज्यादि प्रक्षिप्य तत्तद्विक्रीणीते । यद्वा, अपहृतानां गवादीनां शृङ्गाणामग्निकालिंगी फलस्वेदादिना श्रृंगाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोति । इति चतुर्थ: । (योगशा. स्वो. विव. ३-२ ) । ६. प्रतिरूपकव्यवहृतिः - प्रतिरूपकं सदृशम् - व्रीहीणां पलञ्जि, घृतस्य वसा, हिङ्गो खदिरादिवेष्टः, तैलस्य मूत्रम्, जात्यसुवर्ण-रूपयोर्युक्तसुवर्ण- रूपये, इत्यादि प्रतिरूपकेण व्यवहृतिर्व्यवहारो ब्रह्मादिषु पञ्ज्यादि प्रक्षिप्य तद्विक्रयणम् । (सा. ध. स्वो टी. ४ - ५० ) । ७. ताम्रेण घटिता रूप्येण च सुवर्णेन च घटिताः ताम्र - रूप्याभ्यां च घटिता ये दृम्माः तत् हिरण्यमुच्यते, तत्सदृशाः केनचित् लोकवचनार्थं घटिता दृम्मा: प्रतिरूपकाः, तैर्व्यहारः क्रय-विक्रयः प्रतिरूपकव्यवहारः कथ्यते । (त. वृत्ति श्रुत. ७ - २७) । ८. निक्षेपणं समर्थस्य महा - घें वञ्चनाशया । प्रतिरूपकनामा स्याद् व्यवहारो व्रतक्षतौ ।। (खाटीसं. ६ - ५६ ) । १ बनावटी सोना-चांदी श्रादि के द्वारा धोखादेही का व्यवहार करना, यह प्रतिरूपकव्यवहार कहलाता है, जो अचौर्याणुव्रत को मलिन करने वाला ल. ६४ Jain Education International ७४५, जैन-लक्षणावली [ प्रतिलोम है । २ सोना और चांदी श्रादि द्रव्यों में जो प्रतिरूपक क्रिया की जाती है— उनमें उन्हीं के समान अल्प मूल्य वाले तांबा आदि अन्य द्रव्यों का मिश्रण किया जाता है, इसे प्रतिरूपकव्यवहार कहा जाता है । इसके अतिरिक्त व्याजीकरण भी प्रतिरूपकव्यवहार कहलाता है । चुरायी गई गायों आदि के सींगों को अग्नि से पकाये गये कालिंगी फल से स्वेदित कर जो उन्हें अधोमुख या कुटिल (टेढ़ामेढ़ा ) किया जाता है, इसका नाम व्याजीकरण है । यह श्रचौर्यांणुव्रत का एक प्रतीचार है । प्रतिलेखक - प्रतिलेखतीति प्रतिलेखकः, प्रवचनानुसारेण स्थानादिनिरीक्षकः, साधुरित्यर्थः । ( श्रधनि. वृ. ५, पृ. २८ ) । श्रागम के अनुसार योग्य स्थान श्रादि के निरीक्षण करने वाले साधु को प्रतिलेखक कहते हैं । प्रतिलेखना एतदुक्तं भवति — अक्षरानुसारेण प्रतिनिरीक्षणमनुष्ठानं च यत् सा प्रतिलेखना, सा च चोलपट्टादेरुपकरणस्येति । ( श्रोधनि. भा. वृ. ३, पृ. १३ - १४ ) ; एतदुक्तं भवति श्रागमानुसारेण या निरूपणा क्षेत्रादेः सा प्रतिलेखनेति । ( श्रोघनि. वृ. ३, पृ. २५); प्रतिलेखनं प्रतिलेखना, प्रति प्रत्यागमानुसारेण निरूपणमित्यर्थः, सा च प्रतिलेखना भवति || (प्रधनि. वृ. ४, पृ. २७) । अक्षरों के अनुसार निरीक्षण करना व अनुष्ठान करना, इसका नाम प्रतिलेखना है । यह प्रतिलेखना चोलपट्ट (कटिवस्त्र ) आदि उपकरणों की की जाती है । श्रागम के अनुसार क्षेत्रादि की प्ररूपणा करने को प्रतिलेखना कहते हैं । प्रतिलेखा - १. पडिलेहा आराधनाया व्याक्षेपेण विना सिद्धिर्भवति न वा राज्यस्य देशस्य ग्रामनगरादेस्तत्र प्रधानस्य वा शोभनं वा नेति निरूपणम् । ( भ. प्रा. विजयो ६८ ) । २. पडिलेहा आराधनानिर्विघ्नसिद्धयर्थं देवतोपदेशाष्टांगनिमितादिगवेषणम् । ( भ. प्रा. मूला. ६८ ) । १ आराधना की सिद्धि निर्विघ्न होगी या नहीं, इसके लिए राज्य, देश एवं ग्राम-नगर प्रादि तथा वहां के प्रमुख की उत्तमता व हीनता का विचार करना; इसे प्रतिलेखा कहते हैं । प्रतिलोम - १ x x X अणभिप्पे अ पडि For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy