SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ संव्यवहारप्रत्यक्ष] ११३६, जैन-लक्षणावली संशयित मिथ्यात्व यः,xxx। स्थाणु-पुरुषानेकधर्मानिश्चितात्मकः तत्त्वानवधारणात्मकसंशयज्ञानसहचारि प्रश्रद्धानं संशयः । xxx, स्थाणु-पुरुषानेकघर्माऽपर्युदा- संशयितम्, न हि संदिहानस्य तत्त्वविषयं श्रद्धानसात्मक: संशयः । (त. वा. १, १५, ६)। २. स्था- मस्ति इदमित्थमेवेति । (भ.प्रा. विजयो. ५६) । णुर्वा पुरुषो वेति ज्ञानं संशयः । (सिद्धिवि. वृ. १, ६. सर्वज्ञेन विरागेण जीवाजीवादिभाषितम् । तथ्यं ३, पृ. २४); स्थाणुर्वा पुरुषो वा इति विशेषानव- न वेति संकल्पो दृष्टि: सांशयिकी मता। (अमित. धारणं संशयः । (सिद्धिवि. वृ. १, १०, पृ. ६३)। श्रा. २-७) । ७. xxx यदा पुनरदृष्टेषु सर्वज्ञ३. शुद्धात्मतत्त्वादिप्रतिपादकमागमज्ञानं किं वीत- तैव दुरवधारा अयमेव सर्वज्ञो नेतर इति, प्रागमरागसर्वज्ञप्रणीतं भविष्यति परसमयप्रणीतं वेति शरणतायामपि प्रागमेषु को वस्तुयाथात्म्यानुसारी संशयः । तत्र दृष्टान्तः स्थाणुर्वा पुरुषो वेति । (बृ. को वा नेति मिथ्यात्वकर्मपाकपारतन्त्र्यात् संशयद्रव्यसं. टी. ४२) । ४. अनवस्थितकोटीनामेकत्र मभिनिवेशमानस्य तत्त्वाश्रद्धानमुदेति, तदा संशयपरिकल्पनाम् । शुक्ति वा रजतं किं वेत्येवं संशीति- प्रत्ययोपनीतत्त्वात्संशयमिथ्यात्वमुच्यते । (भ. प्रा. लक्षणम् ॥ (मोक्षपं. ५)। ५. संशयो नामानव- मूला. ४४) । ८. सशयो जैनसिद्धान्ते सूक्ष्मे सन्देहधारितार्थज्ञानम् । (सूर्यप्र. मलय. व. २, पृ. ५)। लक्षणः । इत्थमेतदथेत्थं वा को वेत्तीति कुहेतुतः ।। ६. विरुद्धानेककोटिस्पर्शिज्ञानं संशयः, यथा स्थाणुर्वा (धर्मसं. श्रा. ४-३८) । ६. सम्यग्दर्शन-ज्ञानपुरुषो वेति । (न्यायदी. पृ. ६)। ७. एकमिक- चारित्राणि मोक्षमार्गः किं भवेन्नो वा भवेदिति विरुद्धनानाधर्मप्रकारकं ज्ञानं हि संशयः। (सप्तभं. अन्यतरपक्षस्य अपरिग्रहः संशयमिथ्यादर्शनम् । (त. पृ. ६); एकवस्तुविशेष्यकविरुद्धनानाधर्मप्रकारक- वृत्ति श्रुत. ८-१)। ज्ञानं हि संशयः । (सप्तभं. पृ. ८०)। १ सम्यग्दर्शन, ज्ञान और चारित्र ये मोक्ष के मार्ग १ सामान्य धर्म का प्रत्यक्ष, विशेष धर्म का अप्रत्यक्ष हो सकते हैं या नहीं, इस प्रकार से किसी एक पक्ष और विशेष का स्मरण होने पर जो अनेक पदार्थों का निर्णय न होना; इसका नाम संशयमिथ्यात्व या में चलात्मक ज्ञान होता है उसे संशय कहते हैं । २ यह संशयमिथ्यादर्शन है। ५ वस्तुस्वरूप का निश्चय न स्थाणु है या पुरुष, इस प्रकार कथंचित् सदृशता को होना, इसे संशयमिथ्यात्व कहा जाता है। प्राप्त दो या अधिक पदार्थों में जो विशेष का संशयमिथ्यादर्शन---देखो संशय मिथ्यात्व । निश्चय नहीं होता है, इसे संशय कहा जाता है। संशयमिथ्यादृष्टि-देखो संशय मिथ्यात्व । संशयमिथ्यात्व-१. सम्यग्दर्शन-ज्ञान-चारित्राणि संशयवचनीभाषा-१. संशयमव्यक्तं वक्तीति किं मोक्षमार्गः स्याद्वा न वेत्यन्यतरपक्षापरिग्रहः संशयवचनी, संशयार्थ प्रख्यापनानभिव्यक्तार्था यस्मासंशयः । (स. सि. ८-१)। २. सम्यग्दर्शन-ज्ञान- द्वचनात् संदेहरूपादर्थो न प्रतीयते तद्वचनं संशयचारित्राणि मोक्षमार्गः किं स्याद्वा न वेति मतिद्वधं वचनी भाषेत्युच्यते । (मूला. वृ. ५-११९)। संशयः । (त. वा. ८, १, २८) । ३. सव्वत्थ संदेहो २. संशयवचनी संदेहभाषा किमिदं बलाका पताका चेव, णिच्छो णस्थित्ति अहिणिवेसो संसयमिच्छत्तं। वा। (गो. जी. म. प्र. व जी. प्र. २२५) । (धव. पु. ८, प. २०)। ४. संसय मिच्छादिट्री १जिस भाषा में वस्तु का अस्पष्ट कथन किया णियमा सो होइ जत्थ सग्गंथो। णिग्गयो वा सिज्झइ जाता है तथा जिस संदिग्ध वचन से अर्थ की प्रतीति कंबलगहणेण सेवडयो ।। (भावसं. दे. ८५)। नहीं होती है उसे संशयवचनीभाषा कहते हैं । ५. संशयमिथ्यात्वं वस्तुस्वरूपानवधारणात्मकम्। संशयित मिथ्यात्व-देखो संशय मिथ्यात्व । प्रत्य(भ. प्रा. विजयो. २३); एवम्भूतश्रद्धारहितस्य को क्षादिप्रमाणः परिज्ञातस्यापि वस्तुनः देशान्तरे कालावेति किमत्र तत्त्वमिति अदृष्टेषु कपिलादिषु सर्वज्ञ- न्तरे च इदमेव ईदृशमेत्र इत्यवधारयितुमशक्यत्वेन तव दुरवधारा, अयमेव सर्वविन्नेतर इति आगम- तत्स्वरूपप्ररूपकाणामाप्ताभिमानिनामपि परस्परशरणतायां को वस्तुयाथात्म्यानुसारी को वा नेति विरुद्धशास्त्रोपदेशकत्वात् वंचकत्वशंकया च तत्त्वसंशय एवेति यत्तत्वाश्रद्धानं संशयप्रत्ययोपनीतत्वात्त- मित्थं भवति वा नवेत्युभयांशावलम्बनरूपसंशयपूर्वकसंशयमिथ्यात्वमित्युच्यते । (भ. प्रा. विजयो. ४४); श्रद्धानं संशयितमिथ्यात्वम् । (गो. जी. जी. प्र.१५)। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy