SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ वाक्यस्फोट ] कायिकाद्यारम्भप्रेरणरहिता युद्ध-काम-कर्कश संभिनालाप - पशून्य-परुष-निष्ठुरादिपरपीडाकर प्रयोगनिरुत्सुका स्त्री-भक्त- राष्ट्रावनिपालाश्रितकथाविमुखा व्रत- शील- देशनादिप्रदानफला स्व-परहित मितमधुरमनोहरा परमवैराग्यहेतुभूता परिहृतपरात्मनिन्दा प्रशंसा संयतस्य योग्या । (चा. सा. पृ. ३६-३७ ) । ३. कन्या प्रदानयोग्येयं क्षेत्रादि लवनोचितम् । प्रोखाताः परिखाः कूप वाप्यः शास्या दुरोहिताः ॥ गीत-वादित्र नृत्यानि हृद्यानीयं वरांगनाः । भेटभमल्लयुद्धानि सुकृतानि वनं वरम् ॥ रोग्यन्धः पङ्गुरित्यादिव्यवहाराश्रिता प्रिया । संयतोचितवाक्त्यागाद्देश-काल- सभोचिता ॥ मृदु-मधुर-गम्भीरा वाङ मोक्षमार्गोपदेशना । वाक्यशुद्धिर्गुणाम्भोविविचुदीदितिरीरिता । ( श्राचा. सा. ८, ६-९) । ४. वाशुद्धिः परुष-कर्कशादिवचोवर्जनम् । ( सा. घ. स्वो. टी. ५-४५) । ५. हुंकारो ध्वनिनोच्चारः शीघ्रपाठी विलम्बनम् । यत्र सामायिके न स्यादेषा वाशुद्धिरिष्यते ॥ ( धर्मसं. श्री. ७-४६ ) । १ पृथिवोकायिकादि जीवों के प्रारम्भविषयक प्रेरणा से रहित और परपीडाजनक कठोर प्राबि वचनों के प्रयोग से विहीन जो हितकारक व परमित वचन बोला जाता है, इसका नाम वाक्यशुद्धि है । ४ कठोर निष्ठुर प्रावि वचन के न बोलने का नाम वाशुद्धि है । ५ जिस सामायिक में हूं हूं करने, शब्द से उच्चारण करने तथा शीघ्रता या विलम्ब से पाठ करने का परित्याग किया जाता है वह वाक्शुद्धि से युक्त होती है। इसके विना वह वाक्प्रणिधान नामक प्रतिचार से दूषित होती है । वाक्यस्फोट - १. वाक्यार्थज्ञानावरण- वीर्यान्तराय क्षयोपशमविशिष्टो वाक्यस्फोट: । ( युक्त्यन. टी. ४० ) । २. स्फुटति प्रकटीभवत्यर्थोऽस्मिन् इति स्फोटश्चिदात्मा | X X X वाक्यार्थज्ञानावरणवोर्यान्तरायक्षयोपशम विशिष्टस्तु वाक्यस्फोट इति । (प्र. क. मा. ३-१०१, पृ. ३५६ न्यायकु. ६५, पृ. ७५४) । २ 'स्फुटति श्रर्थो ऽस्मिन्' इस निरुक्ति के अनुसार जहां घर्थ प्रगट होता है उसका नाम स्फोट है, इस प्रकार स्फोट का अर्थ ग्रात्मा होता है। तदनुसार वाक्यार्थज्ञानावरण और वीर्यान्तराय के क्षयोपशम से मुक्त प्रात्मा को वाक्यस्फोट कहा जाता है। Jain Education International १८६, जैन - लक्षणावली [ वाग्गुष्ति वाक्शुद्धि - देखो वाक्यशुद्धि । वाक्संयम - वाचो हिंस्र परुषादिवचोभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वाक्संयमः । (योगशा. स्वो. विव. ४–६३) । हिंसाजनक व कठोर श्रादि वचनों से दूर रहकर शुभ भाषा में जो प्रवृत्ति होती है, इसे वाक्संयम कहा जाता है । वागधिकरण - वाग्गतं निष्प्रयोजनकथाख्यानं परपीडाप्रधानं यत्किंचन वक्तृत्वम् । (त. वा. ७, ३२, ५) । अनर्थक कथा वार्ता करने तथा अन्य को पीड़ा पहुंचाने वाला जो कुछ भी सम्भाषण हो उसे वागधिकरण कहते हैं । वाग्गुप्ति -- १. थी - राज-चोर भत्तक हादिवयणस्स पावउस्स । परिहारो वचगुत्ती अलीयादिणियत्तिवयणं वा ॥ ( नि. सा. ६७ ) ; अलिया दिणियत्ती वा मोणं वा होदि वचियुक्ती ॥ (नि. सा. ६६ ; मूला. ५-१३५; भ. प्रा. ११८७ ) । २. व्यलीकनिवृत्तिर्वाचां संयमत्वं वा वाग्गुप्तिः । (घव. पु. १, पृ. ११६, पु. ६, पृ. २१६ ) ३. अनृत- परुषकर्कश - मिथ्यात्वा संयमनिमित्तवचनानाम् अवक्तृता वाग्गुप्ति: । (भ. श्री. विजयो. ११५); विपरीतार्थप्रतिपत्तिहेतुत्वात्परदुःखोत्पत्तिनिमित्तत्वाच्चाधर्माद् या व्यावृत्तिः सा वाग्गुप्तिः । x x x व्यलीकात् परुषादात्मप्रशंसापरात् परनिन्दाप्रवृत्तात् परोपद्रवनिमित्ताच्च वचसो व्यावृत्तिरात्मनस्तथाभूतस्य वच प्रवर्तका वाग्गुप्तिः । यां वाचं प्रवर्तयन् श्रशुभं कर्म स्वीकरोत्यात्मा तस्या वाच इह ग्रहणम् । वाग्गुप्तिस्तेन वाग्विशेषस्यानुत्पादकता वाचः परिहारो वाग्गुप्तिः । मोनं वा सकलाया वाचो या परिहृतिः सा वाग्गुप्ति: । अयोग्यवचनेऽप्रवृत्तिः प्रेक्षापूर्वकारितया योग्यं तु वक्ति वा न वा । (भ. श्री. विजयो. ११८७ ) । ४. XXX सम्यग्दण्डस्तथा च वचनस्य । (पु. सि. २०२ ) । ५. साधुसंवृतवाग्वृत्तेमनारूढस्य वा मुनेः । संज्ञादिपरिहारेण वाग्गुप्तिः स्यान्महामुनेः ॥ ( ज्ञाना. १८ - १७, पृ. १६१) । ६. गजाश्व शस्त्र शास्त्रादिव्याख्याया: क्लेशकारिणः । सत्यस्यापि निवृत्तिर्वाग्गुप्तिर्वाचंयमोऽथवा ॥ (प्राचा. सा. ५ - १३६) । ७. संज्ञादिपरिहारेण यन्मोनस्यावलम्बनम् । वाग्वृत्तेः संवृत्तिर्या For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy