SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ याचना] १४६, जैन-लक्षणावली [याचनीभाषा शरीररूप गृह की और क्षमारूप पुष्पों से मनरूप प्राणात्ययेऽपि रोगादिभिः पीडितस्यायाचयतः अयाअग्नि की पूजा करता है उसे यष्टा माना गया है। उचापीडा। अथवा वरं मृतो न कश्चिद्याचितव्यः याचना-याचना भिक्षणं तथाविधे प्रयोजने मार्गणं शरीरादिसंदर्शनादिभिः, याञ्चा तु नाम महापीडा वा । (समवा. अभय. वृ. २२)। XXX तस्याः क्षमणं सहनं XXX ततः परीभिक्षा मांगना अथवा वैसे प्रयोजन के होने पर षहजयो भवति । (मला. व.५-५८)। ६. प्राज्य उसका अन्वेषण करना, इसका नाम याचनापरीषह राज्यमुदस्य शाश्वतपदप्राप्त्यै तपोहणे, देहो हेतुहै। साघुजन ऐसी परीषह पर विजय प्राप्त किया रयं हि भुक्त्य नूगता चास्य स्थितिस्तत्कृतः। भिक्षाय करते हैं। भ्रमणं हियः पदमिदं यस्मान्महास्पदं नीचैर्वत्तिर. याचनापरीषहजय-१. बाह्याभ्यन्तरतपोऽनुष्ठा- निन्दितेति विचरन् याञ्चाजयः स्यान्मनि: ॥ नपरस्य तद्भावनावशेन निस्सारीकृतमूर्तः पटुतपन- (प्राचा. सा. ७-२३)। ७. भृशं कृशः क्षुन्मुखसन्नतापनिष्पीतसारतरोरिव विरहितछायस्य त्वगस्थि- वीर्यः, शम्पेव दातुन् प्रतिभासितात्मा । ग्रासं पुटीकृसिराजालमात्रतनुयन्त्रस्य प्राणात्यये सत्यप्याहार. त्य करावयाञ्चावतोऽपि गलन सह याचनातिम् ।। वसति-भेषजादीनि दीनाभिधान-मुखवैवाङ्गसंज्ञादि- (अन. ध.६-१०२) । ८. क्षुदध्वश्रम-तपोरोगादिभिरयाचमानस्य भिक्षाकालेऽपि विद्यदुद्योतवत् दुरुप- भिः प्रच्यावितवीर्यस्यापि शरीरसंदर्शनमात्रव्यापारलक्ष्यमूर्तेर्याचनापरीषहसहनमवसीयते । (स. सि. स्य प्राणात्ययेऽप्याहार-वसति-भेषजादीनाभि--दीनि ह-६)। २. प्राणात्ययेप्याहारादिषु दीनाभिधान- दीनाभि-] धान-मुखवैवांगसंज्ञादिभिरयाचमानस्य निवत्तिर्याचनाविजयः। क्षुधाध्वपरिश्रम-तपोरोगा- याचनसहनम् । (प्रारा. सा. टी. ४०)। दिभिः प्रच्यावितबीर्यस्य शुष्कपादपस्येव निरामूर्ते- १ बाह्य और अभ्यन्तर तप के प्राचरण से जिसका रुन्नतास्थि-स्नायुजालस्य निम्नाक्षिपुटपरिशुष्काधरो- शरीर निर्बल हो चुका है, तीक्ष्ण सूर्य के ताप से ष्ठ-क्षामपाण्डकपोलस्य चर्मवत्संकुचितांगोपाङ्गत्वचः मुरझाये हुए छायाविहीन वृक्ष के समान जिसके शिथिलजानु-गुल्फ-कटि-बाहुयंत्रस्य देश-काल-क्रमोप- शरीर की हड्डियां व शिराये स्पष्ट दिखने लगी हैं, पन्नकल्पादायिनः वाचंयमस्य मौनिसमस्य वा शरीर- प्राण जाने पर भी जो दीन बनकर आहार, वसति सन्दर्शनमात्रव्यापारस्य जितसत्त्वस्य प्रज्ञाप्यायित- एवं प्रौषध प्रादि की याचना नहीं करता है, तथा मनसः प्राणात्ययेऽप्याहार-वसति-भेषजादीनि दीना- भिक्षा के समय भी बिजली की चमक के समान भिधान-मुखवैवांगसंज्ञादिभिरयाचमानस्य रत्नवणि- अदृश्य सा रहता है-क्षणिक दिखायी देता है, वह जो मणिसन्दर्शनमिव स्वशरीरप्रकाशनमकृपणं मन्य- याचनापरीषह का विजेता होता है। ३ याचना का मानस्य वन्दमानं प्रति स्वकरविकसनमिव पाणिपूट- अर्थ अन्वेषण है। भिक्षु को वस्त्र, पात्र, अन्न-पान धारणमदीनमिति गणयतः याचनसहनमवसीयते। एवं वसति प्रादि सब दूसरों से-गृहस्थों से(त. वा. ६, ६, १९)। ३. परदत्तोपजीवित्वाद् प्राप्त हुआ करते हैं, परन्तु धाटता से रहित या यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं लज्जालु साधु याचना में प्रादरभाव नहीं रखता। क्षाम्येन्नेच्छेदगारिताम् ॥ (प्राव. नि. हरि. व. धृष्टता युक्त (धीर) साधु कार्य के होने पर अपने ११८, पृ. ४०३); याचनं मार्गणम्, भिक्षोहि वस्त्र- धर्म व शरीर के संरक्षण के लिए याचना अवश्य पात्रान्नपान-प्रतिश्रयादि परतो लब्धव्यं सर्वमेव, करता है, इस प्रकार प्राचरण करने वाला याचनाशालीनतया च न याञ्चां प्रत्याद्रियते, साधुना तु परीषह का विजेता होता है। प्रागल्भ्यभाजा सजाते कार्य स्वधर्म-कायपरिपाल. याचनापरीषहसहन-देखो याचनापरीषहजय । नाय याचनमवश्यं कार्यमिति, एवमनुतिष्ठता या. याचनीभाषा-१. जायणि मग्गणी भण्णति, ञ्चापरीषहजयः । (प्राव. सू. हरि. वृ.अ. ४, पृ. यथाऽस्माकं भिक्षां प्रयच्छ एवमादि । (दशवै. चू. ६५७) । ४. प्राणात्ययेऽप्याहारादिषु दीनाभिधान- प. २३६)। २. ज्ञानोपकरणं पिच्छादिकं वा भवनिवृत्तिर्याचनाविजयः । (त. श्लो. ६-६)। ५. द्भितिव्यम् इत्यादिका याचनी। (भ. प्रा. विजयो. 'जायणं' अयाञ्चा, अकारोऽत्र लुप्तो दृष्टव्यः, ११६५)। ३. याच्यतेऽनया याचना। (मूला. वृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy