SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ मंत्री भावना ] भी पूछता है वह मेष के समान माना जाता है । ऐसा शिष्य सर्वथा योग्य होता है । मैत्रीभावना - १. जीवेसु मित्तचिता मेत्ती × × X | (भ. प्रा. १६६६ ) । २. परेषां दुःखानुत्पत्त्यभिलाषो मैत्री । ( स. सि. ७-११; त. श्लो. ७, ११; भ. प्रा. विजयो. १३१) । ३. परेषां दुःखानुत्पत्त्यभिलाषो मैत्री | स्वकाय वाङ्मनोभिः कृत-कारितानुमतविशेषणः परेषां दुःखानुत्पत्ती अभिलाषः मित्रस्य भावः कर्म वा मंत्री । (त. वा. ७, ११, १ ) । ४. परहितचिन्ता मंत्री XX X | ( षोडशक. ४-१५) । ५. अनन्तकालं चतसृषु गतिषु परिभ्रमतो घटीयंत्रवत्सर्वे प्राणभृतोऽपि बहुशः कृतमहोपकारा इति तेषु मित्रताचिन्ता मंत्री । ( भ. प्रा. विजयो. १६९६) । ६. क्षुद्रेतरविकल्पेषु चरस्थिरशरीरिपु । सुख-दुःखाद्यवस्थासु संसृतेषु यथायथम् ॥ नानायोनिगतेष्वेषु समत्वेनाविराधिका । साध्वी महत्त्वमापन्ना मतिर्मैत्रीति पठ्यते । जीवन्तु जन्तवः सर्वे क्लेशव्यसनवर्जिताः। प्राप्नुवन्तु सुखं त्यक्त्वा वैरं पापं पराभवम् ॥ (ज्ञाना. २७, ५–७, पृ. २७२ ) । ७. कायेन वचसा वाचाऽपरे सर्वत्र देहिनि । प्रदुःखजननी वृत्तिमंत्री मंत्रीविदां मता ॥ ( उपासका ३३५) । ८. मेद्यति स्निह्यतीति मित्रम्, तस्य भावः समस्तसत्वविषयः स्नेहपरिणामो मैत्री । (योगशा. स्वो विव. ४ - ११७ ) ; माकार्षीत् कोऽपि पापानि मा च भूत्कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिर्मंत्री निगद्यते || (योगशा. ४ - ११८ ) । ६. काय-वाङ्मनोभिः कृत-कारितानुमतैरन्येषां कृच्छ्रानुत्पत्तिकांक्षा मैत्रीत्युच्यते । (त. वृत्ति श्रुत. ७-११) । १ सभी प्राणियों के विषय में जो मित्रता का विचार रहता है, उसे मंत्री भावना कहते हैं । ४ दूसरों के हित के चिन्तन का नाम मंत्री है । मंत्रीवन्दन - १. यथा निहोरकदोषादिदुष्टं वन्दते तथा मंत्र्यापि हेतुभूतया कश्चिद्वन्दत एव, आचार्येण सह मंत्री प्रीति इच्छन् वन्दत इत्यर्थः तदिदं मैत्रीवन्दनकमुच्यते । ( आव. ह. वृ. मल. हेम. टि. पू. ८८) २. मैत्रीतो मम मित्रमाचार्यं इति, प्राचा ६३५, जैन - लक्षणावलो दानी मैत्री भवत्विति वा वन्दनम् । (योगशा. स्वो विव. ३ - १३०) । ३. मंत्र्याऽपि - मंत्री माश्रित्य कश्चिद् वन्दते, प्राचार्येण सह मैत्रीं प्रीतिमिच्छन् Jain Education International [ मैथनसंज्ञा वन्दत इत्यर्थः तदिदं मंत्रीवन्दनमुच्यते । ( प्रव. सारो. वृ. १६२ ) । १ जिस प्रकार निहोरक दोषादि से दुष्ट की वन्दना की जाती है उसी प्रकार आचार्य के साथ मेरी मैत्री हो, इस प्रकार इच्छा करके मित्रता के निमित्त से जो वन्दना की जाती है उसे मंत्रीवन्दन कहा जाता है। मैथुन - १. स्त्री-पुंसयोश्चारित्र मोहोदये सति रागपरिणामाविष्टयोः परस्परस्पर्शनं प्रति इच्छा मिथुनम्, मिथुनस्य कर्म मैथुनमित्युच्यते । ( स. सि. ७- १६; मूला. वृ. १ - ४ ) । २. स्त्री-पुंसयोः परस्परगात्रोपश्लेषे रागपरिणामो मैथुनम् । चारित्रमोहोदये सति स्त्री-पुंसयोः परस्परगात्रोपश्लेषे सति सुखभुपलिप्समानयोः रागपरिणामो यः स मैथुनव्यपदेशभाक् । (त. वा. ७, १६, ४) । ३. त्थी पुरिसविसवावारो मण वयण काय सरूवो मेहुणम् । ( धव. पु. १२, पृ. २८२ ) । ४. स्त्री-पुंमोर्वेदोदये वेदनापीडितयोर्यत्कर्म तन्मैथुनमथवैकस्यापि चारित्रमोहोदयोदृक्तरागस्य हस्तादिसंघट्टनेऽस्ति मैथुनमिति । (चा. सा. पृ. ४२ ) । ५ वेदतीव्रोदयात् कर्म मैथुनं मिथुनस्य यत् । तदब्रह्मापदामेकं पदं सद्गुणलोपनम् ।। (आचा. सा. ५ - ४७ )। ६. मिथुनस्य कर्म मैथुनम् । किं तत् मिथुनस्य कर्म ? स्त्री-पुंसयोश्चारित्रमोहविपाके रागपरिणतिप्राप्तयोरन्योन्यपर्वणं ( स्पर्शनं ) प्रति अभिलाषः स्पर्शोपायचिन्तनं च मिथुन कर्मोच्यते । (त. वृत्ति श्रुत. ७-१६) । १ चारित्रमोह का उदय होने पर राग से प्राक्रान्त स्त्री-पुरुषों के जो परस्पर के स्पर्श की इच्छा होती है उसे मिथुन और मिथुन की क्रिया को मैथुन कहा जाता है । मैथुनसंज्ञा - १. पणिदरसभोयणेण य तस्सुवोगेण कुसीलसेवाए । वेदस्सुदीरणाए मेहुणसण्णा हवदि एवं || ( प्रा. पंचसं. १-५४; गो. जी. १३६ ) । २. मैथुनसंज्ञा मैथुनाभिलाषः वेदमोहोदयजो जीवपरिणामः । ( श्राव. हरि. वृ. ४, पृ. ५८० ) । ३. पुरुषादिवेदोदयाद् दिव्यौदारिकशरीरसम्बन्धाभिलाषासेवने मैथुनसंज्ञा । ( त. भा. हरि व सिद्ध. वृ. २- २५ ) । ४. मैथुनसंज्ञा वेदमार्गणाप्रभेदः, स्त्रीपुंनपुंसकवेदानां तीव्रोदयरूपत्वात् । ( धव. पु. २, पू. ४१४ ) । ५. मैथुनसंज्ञा वेदोदयजनितो मैथुना For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy