SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सस्कार ] चलाता है अथवा पांव की अंगुलियों को नचाता है उसके भ्रूविकार नाम का दोष होता है । ८७३, जैन - लक्षणावली [मविज्ञान Sवस्थितप्रामाणि । ( कल्पसू. बिनय बू. ८८, पृ. १११) । १ पांच सौ ग्रामों में जो प्रधानभूत ग्राम हो वह मडम्ब कहलाता है । ३ जिसके समीप में अन्य गांव या नगर आदि न हों उसे मडम्ब कहते हैं । मण – × × × तेषां (गद्यानां ) सार्द्धसतं मणे । ( कल्पसू. विनय वृ पृ. २१ उद्.) । डेढ़ सौ गद्यानों का एक मण होता है । मण्डनधात्री- देखो मंडनधात्री । मति - देखो मतिज्ञान । संस्कार - १. विकटोत्थितानां रोम्णाम् उत्पाटनम् प्रानुलोम्यापादनं लम्बयो रुन्नतिकरणं संस्कारः । (भ. श्री. विजयो. ६३) । २. बिकटोत्थितानां रोम्णां केशानामुत्पाटनम् श्रानुलोम्यापादनं च भ्रुवोरेव वा लम्बयोन्नतीकरणं भ्रूसंस्कारः । (भ. श्रा. मूला. ६३ ) । १ श्रस्त-व्यस्त रोमों को निकाल कर अनुरूप करना तथा लम्बी भ्रुकुटियों को उन्नत करना, इसका नाम संस्कार है । मकरमुख - १. मकरस्य मुखमिव कृत्वा पादाववस्थानम् । (भ. श्री. विजयो. २२४) । २. मकरम्य मुखमिव कृत्वा पादावासनम् । (भ. प्रा. मूला. २२४ ) । १ मगर के मुख के समान दोनों पांवों को करके स्थित होना, यह मकरमुख श्रासन ( योगासन ) कहलाता है । मग्न - प्रत्याहृत्येन्द्रियव्यूहं समाधाय मनो निजम् । दधच्चिन्मात्रविश्रान्तिर्मग्न [न्ति मग्न ] इत्यभिधीयते ॥ ( ज्ञा. सा. वृ. २- १ ) | इन्द्रियसमूहको विषयों की प्रोर से हटाकर तथा अपने मन को समाधि में स्थित कर - श्रात्मस्वरूप में एकाग्र कर - चिन्मात्र ( चैतन्यमात्र ) में विश्रान्ति को धारण करने वाले ध्याता को मग्न कहा जाता है। मङ्गल -- देखो मंगल । मंच - देखी मंच | मडम्ब - १. पणसय माणगामप्पहाणभूदं मडंबणाम । ( ति प ४ - १३३९ ) । २. पञ्चशतग्रामपरिवारितं मडव णाम । ( धव. पु. १३, पृ. ३३५) । ३. मडम्बम् अविद्यमानासन्ननिवेशानन्तरम् । ( श्रपपा प्रभय. वृ. ३२, पृ. ७४ ) । ४. यस्य प्रत्यासन्न ग्राम-नगरादिकमपरं नास्ति तत्सर्वत छिन्न जनाश्रयविशेषरूपं मडम्बम् । ( जीवाजी. मलय. वृ. २- १४७ ) । ५. मडम्बम् श्रर्द्ध तृतीयान्तग्रमरहितम् ( जम्बूद्वी. शा. वृ. ६६ ) । ६. मडंबानि सर्वतोऽर्द्धयोजनात् परतो 1 ल. ११० Jain Education International मतिज्ञान- देखो अभिनिबोध व ग्राभिनिबोधिक । १. तदिन्द्रियानिन्द्रियनिमित्तम् । (त. सू. १-१४ ) । २, इन्द्रियैर्मनसा यथास्वमर्थान् मन्यते अनया, मनुते, मननमात्र वा मतिः ( स. सि. १ - ९ ) । ३. उत्प नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम् । XXX मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तम्, श्रा त्मनोज्ञस्वाभाव्यात् पारिणामिकम् । ( त. भा. १ -२० ) । ४. इंदियपच्चक्खपि य प्रणुमाणं उवमयं च मइनाणं । ( जीवस. १४२ ) । ५. मननं मतिः कथञ्चिदर्थ परिच्छित्तावपि अपूर्व सूक्ष्मतरधर्मालोचनरूपा बुद्धि: । (विशेषा. को. वृ. ३६७; श्राव. नि. मलय बृ. १२ ) । ६. तदावरणकर्मक्षयोपशमे सतीन्द्रियानिन्द्रियापेक्षमर्थस्य मननं मतिः । X X X मनुतेऽर्थान् मन्यतेऽनेनेति वा मतिः । (त. वा. १, ६, १ ) । ७. मननं मतिः कथञ्चिदथं परिच्छि त्तावपि सूक्ष्मघर्मालोचनरूपा बुद्धिः । ( श्राव नि. हरि. वृ. १२, पृ. १८) ८. मननं मतिः इन्द्रियानिन्द्रियपरिच्छेदः, ज्ञातिर्ज्ञानम्, सामान्येन वस्तुस्वरूपावधारणम्, ज्ञानशब्दः मत्या विशेष्यते - मतिश्वासौ ज्ञानं चेति मतिज्ञानम् । ( त. भा. हरि. वृ. १ - ९ ) । ६. उत्पन्नाविनष्टार्थ ग्राहकं साम्प्रतकालविषयं मतिज्ञानम् । X X x अथवा आत्मप्रकाशकं मतिज्ञानम् । ( श्राव. नि हरि वृ. १, पृ. ६) १०. विशेषता मतिः स्वामिविशेषेण सम्यग्दृष्टेमंतिर्मतिज्ञानम् । ( नन्दो हरि वृ. पृ. ५६ ) । ११. पञ्चभिरिन्द्रियैर्मनसा च यदर्थग्रहणं तन्मतिज्ञानम् । ( धव. पु. १, पृ. ३५४ ) ; × × × छपर्णामदियाणं खमत्रसमो तत्तो समुप्पण्णणाणं वा मदिणाणं । ( धव. पु. ७, पृ. ६७ ); प्रणागयत्थ For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy