SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ केवली ] विरोधेन ऊर्ध्वमधस्तिर्यक् च विसर्पणं केवलिसमुद्घातः । ( जयध. प्र. प. १२३८ ) । ४. सप्तमः केवलिनां दण्ड-कपाट- प्रतर-पूर्णः सोऽयं केवलिसमुद्घातः । (बृ. द्रव्यसं. टी. १० ) । ५. केवलिनि अन्तर्मुहूर्त भाविपरमपदे समुद्घातः केवलिसमुद्घातः । (जीवाजी. मलय. वृ. १-१३, पृ. १७) । ६. सप्तमः केवलिनां दण्ड-कपाट-मन्थान- प्रतरणलोकपूरणः सोऽयं केवलिसमुद्घातः । ( कार्तिके. टी. १७६) । १ श्रायुकर्म की स्थिति अल्प और वेदनीय की स्थिति अधिक होने पर उसे श्रनाभोगपूर्वक (उपयोग के विना ही) श्रायु के समान करने के लिए केवली भगवान् के श्रात्मप्रदेश भूल शरीर से बाहर निकलते हैं, इसे केवलिसमुद्घात कहते हैं । जैसे— शराब के फेन का वेग बुदबुद के आविर्भाव से शान्त हो जाता है । केवली - १. सव्वं ( श्राव. - कसिणं) केवल कप्पं लोगं जाणंति तह य पस्संति । केवलणाण चरिता ( प्राव. - केवलचरित्तणाणी) तम्हा ते केवली होंति । (मूला. ७-६७; आव. नि. १०७६) । २. निरावरणज्ञानाः केवलिनः । ( स. सि. ६ - १३) । ३. तव नियम- नाणरुक्खं श्रारूढो केवली अमियनाणी । ( श्राव. नि. ८) । ४. शेषकर्म फलापेक्षः शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च जिनो भवति केवली । ( त. भा. १०, श्लो. ६, पृ. ३१६ ) । ५. करणक्रमव्यवधानातिवर्तिज्ञानोपेताः केवलिनः । करणं चक्षुरादि, कालभेदेन वृत्तिः क्रमः, कुडयादिना अन्तर्धानं व्यवधानम्, एतान्यतीत्य वर्तते । ज्ञानावरणस्यात्यन्तक्षये आविर्भूतमात्मनः स्वाभाविकं ज्ञानम्, तद्वन्तः अर्हन्तो भगवन्तः केवलिनः इति व्यपदिश्यन्ते । (त. वा. ६, १३, १); घातिकर्मक्षयादाविभूतज्ञानाद्यतिशयः केवली । घातिकर्मणामत्यन्तक्षयादाविर्भूतस्वभावाचिन्त्य केवलज्ञानाद्यतिशयविभूतिर्भगवान् केवलीत्यभिलप्यते । (त. वा. ६, १, २३) । ६. केवलमस्यास्तीति केवली, सम्पूर्णज्ञानवानित्यर्थः । ( श्रनुयो हरि. वृ. पू. ६२ ) । ७. केवलि त्ति भणिदे केवलणाणिणो तित्थयरकम्मुदयविरहिदा घेत्तव्वा । ( धव. पु. ६, पृ. २४६) । ८. केवलमसहायं ज्ञानम्, इन्द्रियाणि मनः प्रकाशादिकं च नापेक्ष्य युगपदशेषद्रव्य - पर्यायभासनसमर्थं ३७३, जैन- लक्षणावली Jain Education International [केश संस्कार सद्यत्र प्रवर्तते तद्येषामस्ति ते केवलिनः । ( भ. प्रा. विजयो. २७) । ९. केवलानि सम्पूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली । ( श्रपवा. अभय वू. १०, पृ. १५) । १०. केवलज्ञानं दर्शनं चास्यास्तीति केवली । (प्रज्ञाप. मलय. वृ. ३१४, पृ. ५३१ ) । ११. क्षायिकमेकमनन्तं त्रिकालसर्वार्थयुगपदवभासम् । सकल सुखधाम सततं वन्देऽहं केवलज्ञानम् ॥ इत्यार्योक्त (क्तं ) केवलं ज्ञानम्, आवरणद्वयरहितं ज्ञानं विद्यते येषां ते केवलिनः । (त. वृत्ति श्रुत. ६-१३ ) । १ जो केवल सदृश समस्त लोक को देखते हैं तथा केवलज्ञान ब चारित्र से वे केवली कहलाते हैं । केशवाणिज्य - १. नवनीत वना - क्षौद्र मद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ।। (योगशा. ३- १०६; त्रि. श. पु. च. ६, ३, ३४३ ) । २. केशवाणिज्यं द्विपदादिविक्रयः । तत्र च दोषः - तेषां पारवश्य-वध-बन्धनादयः क्षुत्पिपासा - पीडा चेति । (सा. ध. ५ - २२ ) । 1 १ केश वाले द्विपद (मनुष्य) और चतुष्पद (पशु) आदि जीवों के बेचने को केशवाणिज्य कहते हैं । केशवाप - केशवापस्तु केशानां शुभेऽह्नि व्यपरोपणम् । क्षौरेण कर्मणा देव गुरुपूजापुरस्सरम् ॥ गन्धोदकाद्रितान् कृत्वा केशान् शेषाक्षतोचितान् । मौण्ड्यमस्य विधेयं स्यात् सचूलं वा इन्वयोचितम् ॥ स्नपनोदकधौताङ्गमनुलिप्तं सभूषणम् । प्रणमय्य चोलाख्यया मुनीन् पश्चाद्योजयेद् बन्धुना शिषा || प्रतीतेयं कृतपुण्याहमङ्गला । क्रियास्यामादृतो लोको यतते परया मुदा ।। (म. पु. ३८, ६८ - १०१ ) । किसी शुभ दिन में देव व गुरु की पूजा करके बालक के बालों को गन्धोदक से भिगो कर व शेषाक्षतों से उचित करके क्षौरक्रिया से -- उस्तरे के द्वारा- उनके निकलवाने को केशवाप कहते हैं । केशवाप के पश्चात् नहला कर उससे मुनियों को नमस्कार कराना चाहिए । जानते व सम्पन्न हैं केशसंस्कार - १. केशसंस्कारो हस्तघर्षणेन मसृणतासम्पादनम् । (भ. प्रा. विजयो. १३) । २. हस्तघर्षणेन मसृणताकरणं केशसंस्कारः । (भ. श्री. मूला. ६३) । For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy