SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ नीहारप्रायोपगमन] ६४१, जैन-लक्षणावली [नैगमनय नोहारप्रायोपगमन-उवसग्गेण य साहरिदो सो नगमनय-१. अनभिनिवृत्तार्थसंकल्पमात्रग्राही अण्णत्थ कुणदि जं कालं । तम्हा वुत्तं णीहारमदो नंगमः। (स.सि. १-३३) । २. निगमेषु येऽभिअण्णं प्रणीहारं ॥ (भ. प्रा. २०७०)। हिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देश-समउपसर्ग के द्वारा अपहृत होकर जो अन्यत्र मृत्यु को ग्रग्राही नगमः (पृ. ११८)।xxxघट इत्युक्ते प्राप्त होता है उसके मरण को नीहारप्रायोपगमन योऽसौ चेष्टाभिनित ऊर्ध्वकुण्डलीष्टायत-वृत्तग्री. मरण कहते हैं। वोऽवस्तात्परिमण्डलो जलादीनामाहरण-धारणसमर्थ नशंसत्व-नृशसत्वं क्रूरकर्मकारिता। (योगशा. उत्तरगुणनिर्वर्तनानिवृत्तो द्रव्यविशेषस्तस्मिन्ने कस्मिन् स्वो. विव. २-८४)। विशेषवति तज्जातीयेषु वा सर्वेष्वविशेषात् परिज्ञानं क्रूर कर्म करनेरूप स्वभाव को नृशंसत्व कहते हैं। नैगमनयः । (पृ. १२२)। xxx माह चनत्रसंस्कार-प्रक्षालनांजनादिको नेत्रसंस्कारः ।। नैगमशब्दार्थानामेकानेकार्थनय-गमापेक्षः । देश-समग्र(भ. प्रा. मूला. ६३)। ग्राही व्यवहारी नैगमो ज्ञेयः ।। (त. भा. १-३५, प्रांखों के धोने और अंजन प्रादि लगाने को नेत्र- पृ. १२७) । ३. णेगेहि माणेहि मिणइत्ती नेगमस्स संस्कार कहते हैं। नेरुत्ती । (प्राव. नि. ७५५, अनुयो. गा. नेपथ्यकथा-तासामेव अन्यतमाया: कच्छाबन्धा- १३६. पृ. २६४) । ४. से जहानामए केई दिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति । यथा- पुरिसे परसं गहाय अडवीसमहत्तो गच्छेज्जा । धिग्नारीरोदीच्या बहुवसनाच्छादिताङ्गल तिकत्वात्। तं पासित्ता के ई वएज्जा कहिं भवं गच्छसि ? यद् यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ अविसुद्धो नेगमो भणइ-पत्थगस्स गच्छामि । तं (स्थाना. ४, २, २८२) । च के ई छिदमाणं पासित्ता वएज्जा-कि भवं आन्ध्र प्रादि की स्त्रियों में से किसी एक के कच्छा- छिदसि ? विसुद्धो नेगमो भणइ-पत्थयं छिदामि । बन्ध (कमर का वस्त्र) प्रादि रूप वेष की प्रशंसा तं च के ई तच्छमाणं पासित्ता वएज्जा-कि भवं प्रादि करने को नेपथ्य कथा कहते हैं। तच्छसि ? विसुद्धतरामओ नेगमो भणइ-पत्थयं नेम-नेमा नाम भूमिभागादूवं निष्क्रामन्तः तच्छामि । तं च क इ उक्कीरमाणं पासिता वएज्जा प्रदेशाः । (जम्बूद्वी. शा. वृ. सू. ४ व ८, पृ. २३ व किं भवं उक्कीरसि ? विसुद्धतरामो णेगमो भणइ४८)। पत्थयं उक्कीरामि । तं च केइ (वि)लिहमाण भूभाग से ऊपर निकलते हुए प्रदेशों को नेम पासित्ता बएज्जा-किं भवं (वि) लिहसि ? विसुद्धकहते हैं। तरामो णेगमो भणइ-पत्थयं (वि) लिहामि । नेमि-धर्म-चक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भग- एवं विसुद्धतरस्स णेगमस्स नामाउडिनो पत्थयो। वति जनन्या रिष्ट रत्नमयो महाने मिर्दष्ट इति (अनयो. सू. १४५, पृ. २२२-२३)। ५. गाई रिष्टनेमिः, अपश्चिमादिशब्दवत् नपूर्वत्वेऽरिष्ट- माणाइं सामन्नोभयविसेसमाणाई। जं तेहिं मिणइ नेमिः । (योगशा. स्वो. विव. ३-१२४, पृ. २२६)। तो गमो णो णेगमाणोति ॥ लोगत्थनिबोहा वा रथ के चाक के अन्तभाग को (परिधिको), अथवा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगउसके अन्त में सुरक्षा के लिए जो लोहे का घेरा मोऽणेगपहो णेगमो तेणं । (विशेषा. २६८२-८३)। (हाल) रहता है उसे नेमि कहते हैं। बाईसवें ६. अर्थसंकल्पमात्रग्राही नंगमः। निगच्छन्ति तस्मितीर्थकर चूंकि धर्मरूप रथ के ले जाने में नेमि के निति निगमनमात्र वा निगमः, निगमे कुशलो भवो समान थे, अतएव वे 'नेमि' कहलाये । अथवा माता वा नगमः। तस्य लोके व्यापारः अर्थसंकल्पमात्रने उनके गर्भवास के समय अरिष्टरत्नमय विशाल ग्रहणं प्रस्थेन्द्र-गृह-गम्यादिषु । तद्यथा-कश्चित् प्रगृह्य रथचक्र की नेमि को देखा था, अत: उनका नाम परशुं पुरुष गच्छन्तमभिसमीक्ष्याह 'किमर्थ गच्छति अरिष्टनेमि प्रसिद्ध हुमा। भवान्' इति ? स तस्मै प्राचष्टे प्रस्थार्थमिति । नैगम-देखो नंगमनय । एवमिन्द्र-गृहादावपि । तथा 'कतरोऽत्र गमी' इत्युक्ते ल. ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy