SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ कषाय] ३३१, जैन-लक्षणावली [कषायकुशील हिनस्ति देहिन इति कषं कर्म भवो बा, तस्याया ध्यायी २-११३५) । २४. कषन्त्यात्मानमेवात्र लाभहेतुत्वात्, कषं वा प्राययन्ति गमयन्ति देहिन ___ कषायादिति दर्शिताः । पञ्चविंशतिसंख्याका मोहइति कषायाः। उक्तं च-कम्म कसं भवो वा कस- कर्मोदयोद्भवः ।। (जम्बूच. १३-१०८)। २५ मानो सि जो कसायातो। कसमाययंति व जो कालुष्यं स्यात् कषाय: xxx (अध्यात्मक. मा. कसं कसायत्ति ॥ (स्थाना. अभय. व. ४, ४-२) । २६. कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्निति १, २४६)। १६. कष्यन्ते हिस्यन्ते प्राणिनोऽस्मिन्न- कष: संसारस्तस्याय। लाभाः कषायाः क्रोधमानमायानेनेति वा कषः संसारः कर्म वा, तस्याया लाभा: । लोभाः। (संग्रहणी दे. व. २७२, पृ. १२४) । प्राप्तय इति कृत्वा, अथवा कषं संसारमयन्त एभि- २७. 'कषति हिनस्त्यात्मानं - दुर्गति प्रापयतीति रिति कृत्वा । (योगशा, स्वो. विव. ४-६)। १७. कषाय:-अथवा कषायो न्यग्रोधवक्-विभीतककषन्ति हिंसन्ति शुद्धचिद्विवर्तलक्षणप्राणवियोजय- हरीतकादिकवस्त्रे मंजिष्ठादिरागश्लेषहेतुर्यथा तथा न्त्यात्मानमिति कषायाः, अथवा बनस्पतीनां त्वम्मूल- क्रोध-मान-माया-लोभलक्षणकषायः । (त. वृत्ति श्रुत. फलाश्रितो रसविशेषः कषायः, कषाय इव कषायः। ६-४)। कषन्ति हिंसन्ति सम्यक्त्वादीनीति कषायाः। (भ. प्रा. मला. २७)। १८. कषऋण-शिषेत्यादि- (त. वृत्ति श्रुत. ६-१४); कषन्तीति कषायाः दण्डकधातुः हिंसार्थः । कषन्ति कष्यन्ते च परस्पर- दुर्गतिपातलक्षणस्वभावाः कषायाः। (त. वृत्ति श्रुत. मस्मिन् प्राणिन इति कष: संसारः, 'पुंसि संज्ञायां घः ८-२)। प्रायेण' (पा. ३, ३, १८); इति घ प्रायग्रहणात्, १ कर्म अथवा संसार को कष कहा जाता है। इस अन्यथा हि हलन्तत्वात् 'हलश्च' (पा. ३, ३, १२१) प्रकार के कष अर्थात कर्म या संसार को जो प्राप्त इति घञ् स्यात् । कषमयन्ते गच्छन्ति एभिर्जन्तव कराया करते हैं, उनका नाम कषाय है। ३ चारित्र. इति कषायाः क्रोधादयः। (कर्मस्त. गो.व. २, पु. मोह के भेदभत कषायवेदनीय के उदय से प्रात्मा ५,७३)। १६. कर्ष [ष]न्ति हिंसन्ति परस्परं प्राणि- में जो क्रोधादिरूप कलुषता उत्पन्न होती है वह नोऽस्मिन्निति कष: संसारः, तमयन्ते अन्तर्भूतण्यर्थ- चूंकि प्रात्मा का विधात करती है, अतएव उसे त्वात् गमयन्ति प्रापयन्ति ये ते कषाया: । (प्रज्ञाप. कषाय कहा जाता है। मलय. १३-१८२, पृ. २८५); 'कृष विलेखने' कषाय (रसविशेष) - अन्नरुचिस्तम्भनकर्मा कृपन्ति-विलिखन्ति कर्मरूपं क्षेत्र सुख-दुःखशस्यो. कषायः। (अनुयो. हरि. व. पृ. ६०; त. भा. सिद्ध. त्पादनायेति कषायाः, xxx यदि वा कलुषयन्ति व. ५-२३)। -शुद्धस्वभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति जिसके सेवन से अन्न के खाने की रुचि बढ़े, और कषायाः। xxx उक्तं च-सुहदुक्खबहुस्सइयं जो स्तम्भक हो, उसे कषायरस कहते हैं। कम्मक्खेत्तं कसंति ते जम्हा। कलुसंति जं च जीवं कषायकुशील--१. वशीकृतान्यकषायोदयः संज्वतेण कषायत्ति वुच्चंति। (प्रज्ञाप. मलय. वृ. १४, लनमात्रतंत्राः कषायकुशीलाः। (स. सि. E-४६; १५६, प. २६०)। २०. तत्र कषाया नाम कष्यन्ते चा. सा. प.४५) । २. येषां त संयतानां सतां कथहिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः संसारः, ञ्चित् संज्वलनकषाया उदीयन्ते ते कषायकुशीलाः । तमयन्ते गच्छन्त्येभिजन्तव इति कषायाः क्रोधादयः (त. भा. ६-४८)। ३. वशीकृतान्यकषायोदयाः परिणामविशेषाः। (जीवाजी. मलय. वृ. १-१३, संज्वलनमात्रतंत्रत्वात् कषायकुशीलाः। (त. वा. ६, पु. १५) । २१. सम्मत्त-देस-सयलचरित्तजहक्खाद- ४६, ३)। ४. कषायः संज्वलनक्रोधायुदयलक्षण: चरणपरिणामे । घादंति वा कसाया xxx॥ कुशीलः कषायकुशीलः । (प्रव. सारो. वृ. ७२५)। (गो. जी २८२); कषायाः संयमविरुद्धास्तीवपरि- ५. शमितान्यकषाया ये ससंज्वलनमात्रकाः। ते णामाः कषायाः भावक्रोधादयः । (गो. जी. म. प्र. कषायकुशीला: स्युः Xxx ॥ (ह. पु. ६४, टी. ३५) । २२. कषन्ति हिंसन्ति संयमगुणमिति ६२) । ६. कषायाः संज्वलनाख्यास्तदुदयात् कुत्सितं कषायाः। (गो. जी. जी. प्र. ३४)। २३. तत्र शीलमेषामिति कषायकुशीलाः । (त. भा. सिद्ध. वृ. यन्नाम कालुष्यं कषायाः स्यु: स्वलक्षणम् । (पञ्चा- ६-४८) । ७. संज्लनमात्रोदयः कषायोदयस्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy