SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ नक्षत्रसंवत्सर ५८५, जैन-लक्षणावली [नक्षत्रसंवत्सर छएण ॥ (ज्योतिष्क. ३८)। २. नक्षत्रमासस्त्व- अहोरात्रा एकविंशतिश्च सप्तषष्टिभाग अहोरात्रस्य । यम्-सप्तविंशतिदिनान्येकविंशतिः सप्तषष्टि मागः एष राशियदा द्वादशभिर्गण्यते तदा त्रीप्यहो(२७२१)। (त. भा. सिद्ध. व. ४-१५)। ३. अत्र रात्रशतानि सप्तविंशत्यधिवानि एकपञ्चापुनरे कानितनक्षत्र पर्याययोग एको नक्षत्रमासः सप्त- शच्च सप्तष्टि भागा अहोरात्रस्य एतावत्प्रविंशत्यहोरात्रा एकविंशतिश्च सप्तषष्टिभागा अहो. माणो नक्षत्रसंवत्सरः । xxx इह एकः रात्रस्य । (सूर्यप्र. मलय. व. १०, २०, ५५)। समस्तनक्षत्रयोगपर्यायो द्वादशभिर्गणितो नक्षत्रसंव. ४. तत्र नक्षत्रेषु भवो नाक्षत्र: । किमुक्तं भवति ? त्सरः। ततो ये नक्षत्रसंवत्सरस्य पूरका द्वादश चन्द्रश्चारं चरन् यावता कालेनाभिजित प्रारभ्यो- समस्तनक्षत्रयोगपर्यायाः श्रावण-भाद्रपदादिनामातराषाढानक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाक्षत्रो नस्तेऽप्यवयवे समुदायोपचारात् नक्षत्रसंवत्सरः । मास: । यदि वा चन्द्रस्य नक्षत्रमण्डले परिवर्तनता- ततः श्रावणादिभेदात् द्वादश विधो नक्षत्रसंवत्सरः। निष्पन्न इत्युपचारतो मासोऽपि नक्षत्रम् । (जम्ब. Xxx किमुक्तं भवति-यावता कालेन बृहद्वी. शा. व. ७-१५१, पृ. ४८६; व्यव, मलय. व. स्पतिनामा महाग्रहो योगमधिकृत्याभिजिदादीन्यष्टा२-१५, पृ. ६)। विशतिमपि नक्षत्राणि परिसमापयति तावान् काल१ सत्ताईस दिन-रात और एक दिन के सड़सठ विशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः। (सूर्यप्र. भागों में से इक्कीस भाग प्रमाण (२७२१) एक मलय. व. १०, २०, ५४-५५); यस्मिन् संवत्सरे नक्षत्रमास होता है । ४ चन्द्रमा के अभिजित् नक्षत्र समकं समकमेव एक कालमेव, ऋतुभिः सहेति गम्यते, से लेकर उत्तराषाढा नक्षत्र तक संचार या परि- नक्षत्राणि उत्तराषाढाप्रभतीनि योगं युञ्जन्तिभ्रमण करने में जितना काल लगता है उसे नक्षत्र. चन्द्रेण सह योगं युञ्जन्ति चन्द्रेण सह योग मास कहते हैं। अथवा चन्द्र की नक्षत्रमण्डल में युञ्जन्ति सन्ति तां पौर्णमासी परिसमापपरिवर्तनता से उत्पन्न मास को भी उपचार से यन्ति तथा समकमेव एककालमेव तया तया नक्षत्र कहा जाता है । परिसमाप्यमानया पौर्णमास्या सह ऋतवो निदाघानक्षत्रसंवत्सर-१. ताणक्खत्तसंवच्छरे णं दुवा. द्याः परिणमन्ति या परिसमाप्तिमुपयन्ति, इयमत्र लसविहे पण्णत्ते । तं सावणे भद्दवए जाव आसाढे भावना-यस्मिन् संवत्सरे नक्षत्रांससदृशनामस्तस्य जं वा वहस्सतीमहग्गहे दुवालसहिं संवच्छरेहि सव्वं तस्य ऋतोः पर्यन्तवर्ती मासः परिसमाप्यते, तेष च णखत्तमंडलं समाणेति । (सूर्यप्र. १०, २०,५५); तां तां पौर्णमासी परिसमापयत्सु तया तया पौर्णसमगं णक्खत्ता जोयं जोएंति समगं उऊ परिणमंति।। मास्या सह ऋतवोऽपि निदाघादिकाः परिसमाप्तिनच्चुण्हं नाइसीए बहुउदए होइ नक्खत्ते ।। (सूर्यप्र. मुपयन्ति । यथा उत्तराषाढानक्षत्रं प्राषाढी पौर्ण१०, २०, ५८, गा. १, पृ. १७१)। २. नक्खत्त- मासी परिसमापयति तया प्राषाढपौर्णमास्या सह चंदजोगो बारस गणियो उ नक्खत्तो। (ज्योतिष्क. निदाघोऽपि ऋतुः परिसमाप्तिमुपैति, स नक्षत्रसंव३५)। ३. एवं विधद्वादशमासनिष्पन्नो नक्षत्रसंव- त्सरः, नक्षत्रानुरोधेन तस्य तथा तथा परिणममानत्सरः। स चायं त्रीणि शतान्यह्नां सप्तविंशत्यूत्त. त्वात्, एतेन च लक्षणद्वयमभिहितं द्रष्टव्यं, तथा न राण्ये कपञ्चाशच्च सप्तषष्टिभागाः (३२७५३)। विद्यतेऽतिशयेन उष्णम् उष्णरूप: परितापो यस्मिन् (त. भा. सिद्ध. व. ४-१५) । ४. स च द्वादशगुणो स नात्युष्णः, तथा न विद्यतेऽतिशयेन शीतं यत्र स परः। (जम्बद्वी. शा. व. २५१. प. नातिशीतो बह उदकं यत्र स बहदकः एवरूपः ४८६)। ५. यावता कालेनाष्टाविंशत्यापि नक्षत्रः पञ्चभिः समर्लक्षणरुपेतो भवति नक्षत्रसंवत्सरः। सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो द्वा- (सूर्यप्र. मलय. व. १०, २०, ५७, पृ. १७२)। दशभिर्गुणितो नक्षत्रसंवत्सरः। उक्तं च-नवखत्त- १ श्रावण-भादों प्रादि बारह मासों का एक नक्षत्रचंदजोगो बारसगुणियो य नक्खत्तो। अत्र पूनरेको- संवत्सर होता है। प्रयवा बृहस्पति महाग्रह बारह नितनक्षत्रपर्याययोग एको नक्षत्रमासः, सप्तविसति- वर्षों में जो समस्त नक्षत्रमण्डल को समाप्त करता ल.७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy