SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ एक विहारी ] एकविहारी - तव सुत्त -सत्त- एगत्त-भाव-संघडण घिदिसमग्गो य । पवित्रा - आगमवलियो एयविहारी अण्णादो || सच्छंद गदागदी सयण- णिसयणादाणभिक्ख-वोसरणे । सच्छंदजंपरोचि य मा मे सत्तू वि गागी । (मूला. ४, २८ - २६ ) । जो तप, श्रुत, सत्व, एकत्व, भाव, संहनन एवं धैर्य श्रादि गुणों से संयुक्त होकर तप से वृद्ध और श्रागम का ज्ञाता हो ऐसे साधु को एकविहारी होने की अनुज्ञा प्राप्त है । किन्तु जो सयन, श्रासन, ग्रहण, भिक्षा और मल-मूत्र का त्याग, इन कार्यों में स्वछन्द होकर प्रवृत्ति करता है व मनमाने ढंग से बोलता है वह एकविहारी नहीं हो सकता है । एकसिद्ध - १. एकसिद्धा इति एकस्मिन् समये एक एव सिद्ध: । ( नन्दी. हरि. वू. पृ. ५१; श्रा. प्र. टी. ७७)। २. XXX हिया इग समय एग सिद्धा य। ( नवतत्त्वप्र. ५६ ) । ३. एकस्मिन् एकस्मिन् समये एकका एव सन्तः सिद्धा एक सिद्धाः । (प्रज्ञाप. मलय. वृ. १-७, पृ. २२; शास्त्र. समु. टी. ११, ५४. पृ. ४२५) । १ एक समय में जो एक ही मुक्त होता है, उसे एकसिद्ध कहते हैं । एक सिद्धकेवलज्ञान एक सिद्ध केवलज्ञानं नाम यस्मिन् समये स विवक्षितः सिद्धस्तस्मिन् समये यद्यन्यः कोऽपि न सिद्धस्ततस्तस्य केवलज्ञानमेकसिद्धकेवलज्ञानम् । (श्राव. नि. मलय. वृ. ७८, पृ. ८५)। २९६, जैन- लक्षणावली [ एकादशी प्रतिमा ग्रमस्येत्येकाग्रः, नानार्थावलम्बनेन चिन्ता परिस्पन्दवती, तस्या अन्याशेषमुखेभ्यो व्यावर्त्य एकस्मिन्नग्रे नियम एकाग्रचिन्तानिरोध इत्युच्यते । ( स. सि. ६-२७) । २. एकमग्रं मुखं यस्य सोऽयमेकाग्रः, चिन्ताया निरोधः चिन्तानिरोधः, एकाग्रे चिन्तानि - रोधः एकाग्र चिन्तानिरोधः । (त. वा. ६-२७ ) । ३. एकाग्रेणेति वा नानामुखत्वेन निवृत्तये । क्वचि - चिचन्ता निरोधस्याध्यानत्वेन प्रभादिवत् ॥ ××× एकमग्रं मुखं यस्य सोऽयमेकाग्रः, चिन्ताया निरोधः [ चिन्तनिरोधः ], एकाग्रश्चासौ चिन्तानि रोघश्च स इत्येकाग्र चिन्तानिरोध: । (त. इलो. ६, २७, ६) । ४. एकस्मिन्नग्रे प्रधाने वस्तुन्यात्मनि परत्र वा चिन्तानिरोधो निश्चलता चिन्तान्तरनिवारणं चैकाग्रचिन्तनिरोधः । (त. सुखबो. वृ. ९ - २७ ) । ५. एकमग्रं मुखमवलम्बनं द्रव्यं पर्यायः तदुभयं स्थूलं सूक्ष्मं वा यस्य स एकाग्रः, एकाग्रस्य चिन्तानिरोधः आत्मार्थं परित्यज्यापर चिन्ता निषेधः × × × चिन्ताया: श्रपरसमस्त मुखेभ्यः समग्रावलम्बनेभ्यो व्यावर्त्य एकस्मिन् अग्रे प्रधानवस्तुनि नियमनं निश्चलीकरणमेकाग्र चिन्तानिरोधः स्यात् । (त. वृत्ति श्रुत. ६-२७ ) १ का अर्थ मुख या प्रधान होता है, अनेक विषयों के आलम्बन से चिन्ता चलायमान होती है, इसीलिये उस चिन्ता को अन्य सब विषयों की ओर से हटा कर एक प्रमुख विषय में लगाना, इसे एकाग्रचिन्तानिरोध ( ध्यान ) कहा जाता है । एकाग्रमन - जहा उ पावगं कम्मं रागदोससमज्जियं । खवेइ तवसा भिक्खू तमेगग्गमणो मुण || (उत्तरा ३० - १, पृ. ३३७) । जो साधु तप के द्वारा राग-द्वेष से उपार्जित पाप कर्म को नष्ट करता है उसे एकाग्रमन जानना चाहिये । एकादशी प्रतिमा - एकादशमासान् व्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कृतकेशोत्पाटः स्वायत्तेषु गोकुलादिषु वसन् प्रतिमाप्रतिपन्नाय श्रमणोपास काय भिक्षां दत्त' इति वदन् धर्मलाभ शब्दोच्चारणरहितं सुसाधुवत् समाचरतीत्येकादशी । उक्तं चएक्कासीइ निस्संगो घर लिंगं पडिग्गहं । कयलोश्रो सुसाहुव्व पुव्वुत्तगुणसायरो || (योगशास्त्र स्वो. विव. ३-१४८, पु. ३७२ ) । जिस समय में विवक्षित कोई एक जीव सिद्ध होता है उस समय में यदि अन्य कोई सिद्ध नहीं होता है तो उसके केवलज्ञान को एकसिद्ध केवलज्ञान कहा जाता है । एकस्थिति - एया कम्मस्स द्विदी एयट्ठिदी णाम । ( जयध. ३, पृ. १६१ ) । कर्म की एक स्थिति को एकस्थिति कहते हैं । एकस्वभाव- १. भेदसंकल्पनामुक्त एकस्वभाव श्राहितः । ( द्रव्यानु. त. १३ - ३ ) । २. भेदकल्पनारहितशुद्धद्रव्यार्थिकनये भेदकल्पनामुक्त एकस्वभावः कथितः । (द्रव्यानु. त. टी. १३-३ ) । २ भेद की कल्पना से रहित शुद्ध द्रव्यार्थिक नय में भेदकल्पना से रहित को एकस्वभाव कहा जाता है । एकाग्र चिन्ता निरोध - १. ग्रं मुखम् एकम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy