SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ . अपान] १००, जैन-लक्षणावली [अपायविचय गतिसमीरणोऽपानः । (त. भा. हरि. वृ. ८-१२)। सम्यङ्मार्गापरिज्ञानात्सुदूरमेवापयन्तीति सन्मार्गा३. अपानः कृष्णरुग्मन्यापृष्ठपृष्ठान्तपाष्णिगः । पायचिन्तनमपायविचयः । असन्मार्गापायसमाधानं (योगशा. ५-१६)। ५. मूत्र-पुरीषगर्भादीनपनय- वा। अथवा मिथ्यादर्शनाकुलितचेतोभिः प्रवादिभिः तीत्यपानः । (योगशा. स्वो. विव. ५-१३)। प्रणीतादुन्मार्गात् कथं नाम इमे प्राणिनोऽपेयुः, अनावीर्यान्त राय और ज्ञानावरण कर्म के क्षयोपशम तथा यतनसेवापायो वा कथं स्यात्, पापक रणवचनभाअंगोपांग नामकर्म के उदय युक्त प्रात्मा के द्वारा वनाविनिवृत्तिर्वा कथमुपजायते इत्यपायापितचिन्तजो बाहिरी वायु भीतर की जाती है, उसका नाम नमपायविचयः । (त. वा. ६, ३६, ६-७)। अपान है। ४. अपाया विपदः शारीर-मानसानि दुःखानीति अपाय-देखो अवाय। १. अभ्युदय-निःश्रेयसा- पर्यायाः, तेषां विचयः अन्वेषणम् । (त. भा. हरि. नां क्रियाणां विनाशकप्रयोगोऽपायः । (स. सि. व. ६-३७; त. भा. सि. वृ. ६-३७)। ५. अपाय७-६)। २. अभ्युदय-निःश्रेयसार्थानां नाशकोऽपायो विचयं नाम मिच्छादरिसणाविरइ-पमाद-कसायभयं वा ॥ अभ्युदय-निःश्रेयसार्थानां क्रियासाधनानां जोगा संसारवीजभूया दुक्खावहा अइभयाणय त्ति वा नाशकोऽनर्थोऽपाय इत्युच्यते, अथवा ऐहलौकिकादिसप्तविषं भयमपाय इति कथ्यते । (त. वा. ७, ६, पृ. ३२)। ६. प्रास्रव-विकथा-गौरव-परीषहाद्येष्व- १; त. सुखबो. वृ. ७-६)। पायस्तु ।। (प्रशमर. इलो. २४८) । ७. संसारहेतवः २ अभ्युदय और नि:श्रेयस की साधक क्रियाओं के प्रायस्त्रियोगानां प्रवृत्तयः । अपायो वर्जनं तासां स विनाशक प्रयोग को अथवा ऐहलौकिक प्रादि सात मे स्यात् कथमित्यलम् ॥ चिन्ताप्रबन्धसम्बन्धः शुभप्रकारके भय को अपाय कहते हैं । लेश्यानुरञ्जितः । अपायविचयाख्यं तत्प्रथमं धर्म्यअपायदर्शी-इह-परलोयावाए दंसेइ अवायदंसी हु। मीप्सितम् ।। (ह. पु. ५६, ३६-४०)। ८. मिच्छ(गु. गु. ष. स्वो. वृ. ७, पृ. २८)। त्तासंजम-कसाय-जोगजणिदकम्मसमुप्पण्णजाइ - जराइस लोक और पर लोक में पाप के फल रूप अपाय मरण-बेयणाणुसरणं तेहितो अवायचिन्तणं च अवाय(विनाश) के देखने वाले पुरुष को अपायदर्शी विचयं णाम धम्मज्भाणं । एत्थ गाहामो- रागहोसकहते हैं। कसायासवादिकिरियासु वट्टमाणाणं । इह-परलोगाअपायविचय-१. कल्लाणपावगाग्रो पाए विच- वाए झाएज्जो वज्जपरिवज्जी। कल्लाणपावगा जे णादि जिणमदमुविच्च । विचणादि वा अपाये उवाए विचिणादि जिणमयमुवेच्च । विचिणादि वा जीवाण सुहे य असुहे य ।। (मूला. ५-२०३; भ. प्रवाए जोवाणं जे सुहा असुहा ॥ (धव. पु. १३, प. प्रा. १७१२)। २. जात्यन्धवन्मिथ्यादृष्टयः सर्वज्ञ- ७२ उ.)। ६. तापत्रयादिजन्माब्धिगतापायप्रणीतमार्गाद्विमुखा मोक्षार्थिनः सम्यङ्मार्गापरिज्ञा- विचिन्तनम् । तदपायप्रतीकारचिन्तोपायानुचिन्तनात्सुदूरमेवापयन्तीति सन्मार्गापायचिन्तनमपायवि- नम् ।। (म. पु. २१-४२)। १०. असन्मार्गादपायः चयः । अथवा, मिथ्यादर्शन-ज्ञान-चारित्रेभ्यः कथं स्यादनपायः स्वमार्गतः । स एवोपाय इत्येष ततो नाम इमे प्राणिनोऽपेयुरिति स्मृतिसमन्वाहारोऽपाय- भेदेन नोदितः ।। (त. श्लो. ६, ३६, ३)। ११. अनाविचयः । (स. सि. ६-३६; भ. प्रा. मूला. टी. दौ संसारे स्वरं मनोवाक्कायवृत्तेर्ममाशुभमनोवाक्का१७०६)। ३. सन्मार्गापायचिन्तनमपायविचयः । यस्यापायः कथं स्यादित्यपाये विचयो मीमांसा अस्मिमिथ्यादर्शनपिहितचक्षुषाम् आचार-विनयाप्रमादवि- नस्तीत्यपायविचयं द्वितीयं धर्म्यध्यानम् । जात्यधयः संसारविवृद्धये भवन्त्यविद्याबाहुल्यादन्धवत् । न्घसंस्थानीया मिथ्यादृष्टयः समीचीनमुक्तिमार्गा. तद्यथा-जात्यन्धा बलवन्तोऽपि सत्पथात्प्रच्यताः परिज्ञानाद दूरमेवापयन्ति मार्गादिति सन्मार्गापाये कुशलमार्गादेशकेनाननुष्ठिता: नीचोन्नतशैलविषमोप- प्राणिनां विचयो विचारो यस्मिस्तदपायविचयम् । लकठिनस्थाणुनिहितकण्टकाकुलाटबीदुर्गपतिताः परि- मिथ्यादर्शन-ज्ञान-चारित्रेभ्यः कथमिमे प्राणिनोऽपेस्पन्दवन्तोऽपि न तत्त्वमार्गमनुसर्तुमर्हन्ति, देशकाभा- युरिति स्मृतिसमन्वाहारोऽपायविचयः । (भ. प्रा. वात् । तथा सर्वज्ञप्रणीतमार्गाद्विमुखा मोक्षार्थिनः विजयो. टी. १७०८)। १२. कथं मार्ग प्रपद्येरन्नमी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy