SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ११६ ] प्रथमवर्गः ५५ उद्धच्छवी विसंवादितः । उप्फुकिआ रजकी । उक्कासि उत्थितम् । उच्चारिअं गृहीतम् ॥ यथा । उक्कासइ उप्फुकिअघरम्मि वत्थाण घल्लणमिसेण । उच्चारिअयणउद्धच्छविसंकेअं वहू सरिउं ॥ ९८॥ [११४] कण्डिअए उक्खणि संछण्णे उच्छुआरं च । उज्जोमिआ य रस्सीए उल्लसिअंच उलुकसि ॥ ११५॥ उक्खणिअं कण्डितम् । उच्छुआरं संछन्नम् । उच्छुआरिअं छादितमिति त्वनेनैव णिजन्तेन सिद्धम् । उज्जोमिआ रश्मिः । उल्लसिअं उलुकसिअं द्वावप्येतौ पुलकितावन्योन्यपर्यायत्वेन निबद्धौ । उद्बुसिअशब्दस्तु उद्बुषितशब्दभवः ॥ यथा। उज्जोमीइ वि बद्धं णिसि उल्लसिअं पिअं सहि सरन्ती । 10 उक्खणणवावडा वि हु उलुकसिअत्तं कहोच्छुआरेमि ॥ ९९ ॥ [११५] उच्छेवणं घए उच्चंपिअमुवजंगलं च दीहम्मि । उप्पेहडउल्हसिआ उम्मच्छविअंच उब्भडए ॥११६॥ L. 1. X °वादिनः D उप्पुं BCDFXZ किया G सिया cdd. उक्कासियं (X उकासियं) cdd. उच्चारियं. L. 3. D उप्पुं G उप्फुकीघरांमि 2 उण्फंकीघरम्मि X उप्फकिय° CD वच्छाण X घलूण. L. 4. cdd. उच्चारिय CX °उच्छवि cdd. संकेयं C बहूं D बहु X बह. L. 5. cdd. कंडियए E उख edd. 'णियं E सत्थण्णे G संलण्णे C ने A उच्चयारं c उच्छ्यारं G उच्छुआरंमि. L. 6. ABCDFGXYZ उज्जोमिया E 'मि (om. आ) x रस्सी (om. ए) A उल्लु cdd. 'सियं (twice) x adds उलूसियं after उल्लसिअं. L. 7. G उक्खडियं BCDFXZ "णियं BF उत्थु C उच्चु cdd. यारं C उच्चुयारिअं G यारं x रियं 2 यारियं. L. 8. cdd. इति तु अनेनैव cdd. उज्जोमिया (Xउज्जोमिया) BF स्मिः D रश्मि om.C 1. hd; 2. hd. रज्जू X रस्मि D उलुमियां BFGZ 'सियं x उलूसियं CDGXZ कसियं. L. 9 G पुलकितार्थो अन्यो (sic) Z ताथा अयो° DX उद्भुसिय BCFGZ उद्बुसिय C "स्तु . L. 10. BDFGXZ वर्द्ध C वि......सि उल X उलू cdd. 'सियं X पियं CXZ भरंती D भारती. L. 11. G उच्छण Z उत्थण CX उलक BDFGZ कसियत्तं B कहोच्चु G "च्छुया Z कहोच्छिया. L. 12. A उत्थेवणं BC उच्छ D उव्वे Z उपि cold. 'पियमुव (G "मव). L. 13. E उपहें X उभेह ADYZ उल्लसिया BCEGX 'उल्हसिया A उम्मथ' ABCDEFXY वियं GZ रियं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy