SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ११२ णिग्भच्छिअम्मि उज्जीरिअं च उज्जूरिअं झीणे । उक्खंडिअमक्कन्ते चोरिअवत्थुम्मि उच्छडिअं ॥ ११२ ॥ उज्जीरिअं निर्भर्त्सितम् । उज्जूरिअं क्षीणम् । शुष्कमित्यन्ये । उक्खंडिअं आक्रान्तम् । उत ओति ओक्खंडिअं इत्यपि । उच्छडिअं चोरितं वस्तु ॥ यथा । तुह गुणउच्छडिअमणा विरहोज्जूरिअतणू अ तणुअङ्गी । उज्जीरेइ सहीओ कुसुमसरोक्खंडिआ कए तुज्झ ॥ ९६॥ [११२] णीचीकयम्मि उज्जाणिअमुवसग्गो अ मन्दम्मि । उप्फुंडिअमत्थुरिए उज्जग्गुज्जं अकलसम्मि ॥ ११३ ॥ उज्जाणिअं निम्नीकृतम् । उवसग्गो मन्दः । उप्फुंडिअं आस्तृतम् । उज्जगुनं 10 स्वच्छम् ॥ यथा । 5 ५४ अणउवसग्गपयावयउज्जाणिअरिउ कुमारवाल णिव । उप्फुंडिआ तिहुअणे उज्जग्गुज्जा रमेउ तुह कित्ती ॥ ९७ ॥ [११३] उद्धच्छवी विसंवादअम्मि उप्फुंकिआ य रजकीए । तह उट्ठिअम्मि उक्कासिअं च उच्चारिअं गहिए ॥ ११४ ॥ L. 1. C णिज्झत्थियम्मि Y निब्भच्छि ABDEFGYZ °च्छियम्मि C उज्जरीयं G उज्जरियं च XZ "रियं edd. °रियं EX (Z ?) कीणे. L. 2. C उखं D उक्कं X उक्खमिंडिय(?) cdd. 'डियम' Cdd. चोरिय° ABCFGXYZ उच्छाडयं D डिउं E उवडियं. L. 3. cdd. °रियं (twice, but X उजूरयिं ) G खीणं CX उत्ख' cdd. "डियं. L. 4. D om. from उत to इत्यपि CGXZ उति FGZ उक्खं CX उत्ख' cdd. "डियमित्यपि cdd. डियं. L. 5. Cdd. 'डिय XZ विरहोजू cdd. 'रिय° X तणू अंगी. L. 6. X उज्जूरिइ edd. सहीउ (X सट्ठी) G 'सरुक्खडि X 'सरोखंडि ८ 'सरुंक्खंडि C°खं° edd. °डिया BF एज्झ C तुज्ज. L. 7. CDEXZ णीवी ABDFGXYZ उज्जाणियम् E °णि वुम DGYZ A मुंदम्मि E संदम्मि X मदम्भि L. 8. AGYZ उपकुंटियम BF उप्फेडियम C उप्पुंडिय° D उकुंडियम E उष्कंढियम X उप्कंटियम BCEFGXZ च्छुरिए Dच्छरिए CEGX 'गुज्जं D उज्जा गुज्जगुज्जं. L. 9. edd. उज्जाणियं G कृतः G मदः X उफुं° CGXZ टियं BDF डियं C उज्जु CDG गुज्जं X गुज्झं. L. 11. BCFGXZ उज्जयि X कुमरवाल. L. 12. CGX उष्फुटिया Z उष्फुटिया BF °डिया D उफुंटिया BCFX तिहुणे D तिहूयाणो G उज्जयुज्जा C गुज्जा D उज्जुगुज्जा X गुज्झा रंगेउ. L. 13. CFउछ D उद्धांच्छविया cdd. 'इयम्मि AD उर्फ E उफें G उप्पुं Z उष्फ cdd. °किया X रंजकीए. L. 14. D तहा ABCDFY उद्वियम्मि E उच्छिद्विय° GZ उट्टि x उच्छियम्मि A उक्कामियं BDEFGXYZ सियं C सियंमि AC1. hd. ADZ उब्वारियं B C 2. hd. EXY उच्चारियं F हियं In G चा is torn. A गहियं D माहीए. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy