SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ७७आरेइअं मउलिए मुक्के भन्ते सरोमञ्चे । णववहुपरतन्तासुं आवडिअआविअज्झाओ ॥ ७७ ॥ आरेइअं मुकुलितं मुक्तं भ्रान्तं सरोमाञ्चं चेति चतरर्थम् । आवट्टिआ तथा आविअज्झा नववधूः परतन्त्रा चेति प्रत्येकं द्वयर्थे ॥ [ ७७ ] आइप्पणं च पिटे छणघरमण्डणछुहाछडाए अ। अविवित्तसंकडे आरंदरमावडिअमभिडिअसारे ॥ ७८ ॥ आइप्पणं पिष्टमुत्सवे ग्रहमण्डनार्थं सुधाछटा च । तन्दुलपिष्टक्षीरं गृहभण्डनमाइप्पणं इत्यन्ये । आरंदरं अनेकान्तं संकटं च । अविवित्तसंकडे इति समाहारः। आवडिअं संगतं सारं च । अभिडिअं संगतं समा अभिड इत्यादेशात् । अत्रापि समाहारः । 10 अत्र आलुखइ दहति स्पृशति चेति धात्वादेशेषूक्त इति नोक्तः ॥ [ ७८] ॥ अथ इकारादयो घ्यक्षरादिक्रमेणैवोच्यन्ते ॥ इग्गो भीए इब्भो वणिए उच्छुसयलम्मि इंगाली। इक्कुसमुप्पलमिरिणं कणयं इन्दिन्दिरम्मि इदंडी ॥ ७९ ॥ इग्मो भीतः । इन्भो वणिक ॥ इणं इणमो एतत् । इणिंह इदानीम् । इर किलार्थे । 15 एते शब्दानुशासन एवोक्ता इतीह नोच्यन्ते ॥ इंगाली इक्षुखण्डम् । इक्कुसं सामान्याभिधानेऽपि नीलोत्पलम् । इरिणं कनकम् । इदंडो भ्रमरः । कैश्चिदिन्दिन्दिर L. 1. ABCDFGYZ. आरेइयं : भंगे. L... LFGXZ नव नववव Cतं. तीसु B आवडि (?)G 'ट्टि x हिआवि BCGY “यआ ) हिआआC आज्झाउ, 2. hd. @ 541371 ADGZ HD X375913. L. 3. BDGXZ 3153i C(F?) आरेइं x रोमांचेति GZ आवट्टिय BCDFX ट्रिया. L. 1. G अविअच्चा C अज्जा 2. hd. "अझ्झा D आवियज्जा Z"अद्धा (?) B द्व्यर्थो CDFCXZ यौँ. L. 5. D आइप्पिणं E छहाए ABCFGYZ य. L. 6. AG, C. 2. hd. Z अविचित्त Z संकाड BF कडेरा A 'मावेडिअसंगिपडियसारे x मावडिअसंगएसारे B माचडि BDGYZ "डियमभिडिय Cडियमज्झिडिय E सारो. L. 7. D आइप्पिणं G पिटुं RCDFXZ पिष्टं उZ तंडुल . L. 8. lil. “प्पणमित्य XZ आरंदरमने GXZ अविचित्त cd. आवडियं. L... BDF,C. 1. hd. अभिडियं G अभिडड x डिअ. L. 10. BF लालंखइ. L. 11. CF अकारा Y has only इकारादिः. L. 12. CF इज्झो X इच्छुखंडंमि. L. 13. A इक्युस) इंदिरम्भि इंदंडो. L. 1.4. Z इगो CF इज्झो BF इण BF इण्ह X इण्हं C (F) इल. L. 15. BDZ. शासने B एवोक्ता: GZ इक्षुदंड PDF इक्षुसं. L. 16. BF "न्यानिधा X भिधने G "पली DGY कैश्चिदिंदिर C कैश्चिदिदिर BF "दिदिर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy