SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७६ ] प्रथमवर्गः आविशब्दः प्रसवदुःखे नित्ये दृष्टे चेति व्यर्थः । आलं अल्पस्रोतो मृदु च । आयं अत्यर्थं दीर्घ विषमं लोहं मुसलं चेति पञ्चार्थम् ॥ [७३ ] आणिअमाढिअमिटे गणणिज्जे अप्पमत्तगाढेमु । सिक्कारे पणिए आहुडमायरमुक्खले कुच्चे ॥ ७४ ॥ आणि आढिअं च इष्टं गणनीयमप्रमत्तं गाढं चेति प्रत्येकं द्वावपि चतुरौँ । अहुडं 5 सीत्कारः पणितं च । आयरं उदूखलं कूषं च ॥ [ ७४ ] आयल्लो रोगचलेसु विलविए चित्तिए अ आराडी। आरद्धं च पवुड्ढे सयण्हगेहागएमुं च ॥ ७५ ॥ आयल्लो रोगश्चञ्चलश्च । आराडी विलपितं चित्रयुतं च । आरडिअं इत्यन्ये । यदाह । चित्तलिअं विलविरं च आरडिअं ॥ आरद्धं प्रवृद्धं सतृष्णं गृह आगतं 10 चेति व्यर्थम् ॥ [ ७५ ] आरणमहरफरेसुं आविअमिन्दोवमहिअपोएम् । आऊरमइसउण्हेसु चलिअकुविआउलेसु आहित्थो ॥ ७६॥ आरणं अधरः फलकश्च । आविअं इन्द्रगोपो मथितं प्रोतं चेति व्यर्थम् । आऊरं अतिशयमुष्णं च । आहित्थो चलितः कुपित आकुलश्चेति व्यर्थः ॥ [ ७६ ] 15 L. 1. DG "दुखे X दुःख G नित्यदृष्टे X दृष्टो RDF श्रोतो. L. 2. GL मुशलं. L. 3. ABCDFGYZ 31 TATO ABCDFGYZSTA E 1837 G OD 'गादेसु. L. 4. Z पणए । आहुंड A माआरमुक्खेले BGZमायर D माआरमाउखले GZमुलुखले BF कुत्थे. L. 5. cdl. आणियं आढियं G इट्ट edd. गणनीयं अप Bom. प्रत्यकं BF आहुंडं. L. 6. BCFGXZ आअरमुदूCX दूषलं. L. 7.x चिलिविए DG वित्तिए Z चित्तविए D य. L. 8. CX पवुढे D पवुद्धे G पचढे G सयण्हं D सइणं E सयगेह BFX गेहाएK 2 गएK. L. 9. B रोग: D रोगे X रोगचंचलश्य G आरीडी C आरा-cdd. आरडियमित्य. L. 10.C (F?) वित्तलयं 2. hd. चिंXZ चित्तलयं D विचलियं BG लियं DGXT विलवियं BF विलंवियं C दिलयं cdd. आरडियं G प्रवृत्तं X प्रवृद्ध BCFGXZ. गृहे D गेहे. L. 11. B वेति G om. चेति र र्थम् for व्यर्थम्. L. 12.Xफलेसं ABCDFGZ आवियमि 'दोयगहिय Z दोय X ‘दगोव ABCDEFXYZ महिय. L. 13. X आउरमइसयउ 2 "उण्हेम D चल ABCDFGY चलिय , वलिय ACDY कविया AGZ आहथा अहित्थो DY "च्छो. L. 11. Gधरः XZ आवियमिंद्र Gगोप G मषितं BF मधितं C मर्पितं चे; 2. hd. मर्थितं च D माघितं G प्रातं B वेति. L. 15. Z अतिशय 3 X अनिशयं D अहिच्छो B कुपित: X om. कुपित आG आकुलितश्येति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy