SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः आयावलो अ बालायवम्मि आवालयं च जलणिअडे । आडोविअंच आरोसिअम्मि आराइअं गहिए ॥ ७० ॥ आयावलो बालातपः । आवालयं जलनिकटम् । कप्रत्ययाभावे आवालं इत्यपि । आडोविअं आरोषितम् । आराइअं गृहीतम् । आसादितमित्यन्ये ।। यथा ।। आयावले पसरिए कि आडोवसि रहङ्ग णिअदइअं । आराइअबिसकन्दो आवालठिअं पसाएसु ।। ५८॥। ७० ] मालायारे आरंभिओ अ आइसणमुज्झिए। आलीवणं पलित्ते करिआए आवरेइआ चेअ ॥ १ ॥ आरंभिओ मालाकारः । आइसणं उज्झितम् । आलीवणं प्रदीप्तम् । प्रदीपनकमित्यर्थः । अत्र च । आहम्मिअं आगतमित्यापूर्वस्य हम्मेः सिद्धम् । आइग्घइ 10 आजिघ्रति । आहोडइ ताडयति । आसंघइ संभावयति । आअड्डुइ व्याप्रियते । अउड्डुइ मज्जति । आरोलइ पुञ्जयति । आयंबइ आयज्झइ वेपते । आढवइ आरभते । आलिहइ स्पृशति । आइंछइ कर्षति । आरोअइ उल्लसति । आढप्पइ _L. 1. G आडआपलो DE बली AGYZ. य AEGY वाला A लायम्मि BF "लायनम्मि Zलायचम्मि D अबालयं E आवाल (sc ) om. च B व EX जडनियडे ABCDFGZ ‘णियडे Y नियले. L. 2. all. 'वियं ABCDFGYZ “सिम्मि ARDEFGYZ आराइयं CY आरोइयं. L. 3. D बलो BG वाला D तपो C आचा BFGZ आवालमित्यपि C आबालमित्यपि D आवाल इत्यपि. L. 4. cdal. आडोवियमारोषितं (X पितं ). cddl. आराइयं. L.5. C परिसाए C1. hd. DGIणिय DGP.दइयं. L. 6. cdd. आराइयविस BF कंदे C आबाल GZ आवले BCDF ठियं Z 'ठिई; broken off in G. L. 7. C अरंभिउ 2. hd. ओ DGX “उ ACDGYZ य AD मुज्जियए C "मुज्जिअए BFGYZ यए. L. 8. ABDEFXYZ कारियाए C यए XZ आचरे cld. रेड्या ABF चेय वेव (2. hd. चेव ) EGXYZ चेव. L. 9. DGX भिउ Com. ओ B आइसण्णं D उज्जितं । प्रदीप्तं is given twice. Z प्रदीपम् D प्रादीपनमित्यर्थः. . L. 10. cdd. आहम्मियमागतमिति BCDF आड़पू X अडपू DG हम्मे... L. 11. G om. आसंघड सं G आअटुंइ C अडुइ ) अट्टइ. L. 12. G अउडाइ B अओडुइ or दुइC आउडइ D आउदइ आउदुइ CEX आरालेइ GZ. आअंबइ इ आयम्वइ CDF आयम्बइ GZ आअज्झइ C आइज्जइ om. D. I आइज्झइ C आढावइ X आडवइ. L. 13. G अलिभृऊ Z आलिंज्जा DGYZ आयंछड आयत्या BCDEX आरोयइ Zom. from आरोअ to आवरेइआ in 1. 2. next page CX उल्लसइ C आडप्पइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy