SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ६८आयड्डिअं परव्वसचलिए आऊडिअं च [अपणे। ... आलंकिअं च खजीकयम्मि आमंडणं भण्डे ॥ ६८॥ आयडिअं परवशचलितम् । यस्तु व्याप्रेराअडु इत्यादेशो ऽस्माभिरुक्तः स व्यापारमात्रार्थः । आऊडिअं द्यूतपणः । आलंकिअं खञ्जीकृतम् । आमंडणं भाण्डम् ॥ यथा । रयणामंडणमवणिं जो सहि आऊडिअं खणे कुणइ। सो आयड्डिअआलंकिएहि कह अहिसरेअब्बो ॥ ५६ ॥ [ ६८] आरोग्गिअआसीवयआहुडिआ भुत्तसुइअपडिएमु । मीसत्तमाडुआली आसरिओ संमुहाआए ॥ ६९ ॥ आरोग्गिअं भुक्तम् । आसीवओ सूचीजीवकः । आहुडिअं निपतितम् । आडु10 आली मिश्रीभावः । आसरिओ संमुखागतः ॥ यथा। आरोग्गिआडुआलीसत्तूणं तुह णरिन्द सत्तूणं । आहुडिआणमरण्णे पत्तपुडासीवअत्तमासरिअं॥ ५७ ।। इह च आयडु-आऊड-आरोग्ग-आडुआल-आहुडप्रभृतीनि धात्वादेशप्रतिरूपकाणि नामानि। तेषां करोत्यर्थे णिचि नामधातुत्वमपि । तेन । आय हुइ । आऊडइ । 15 आरोग्गइ । आडुआलइ । आहुडइ | इत्याद्यपि सिद्धम् । एवं सर्वत्र क्रियावाचिषु योजनीयम् ॥ [ ६९ ] L. 1. X अहिअं ADYZ. 'डियं B डिअं CP "टिअं Z. वलिए ABCHYZ 'डियं D om. आऊ च जू 7. व CM जूय' Z. पणो. L. 2. .. "कियं / भडे. L. 3. GZ आयड्डियं Bडियं ) हि X टियं ( चलित Z वलितः GZ. रायडु C अद् ) अट्ट X अद्रु. L... १. डियं (युत 1. कियं. L. 5. BCE "मचणिं X वमणिं coll. °डियं D खणं. L. G. (EZ. आआडय BF "अट्टिय ( अडिअ ) अट्टिय ( sic)x अदिअ BCDFX किरहिं ( अहिसारयव्वो (misreadl) D अहिसियव्वो अह 7. अहिमगे. L. 7. ABCDFYZ TR1130 E 31137 X 1137 dl. eiga ABCDEFXYZ सुइय G मुडय". L. S. C मीसन्नम ) मीसुतम Y "माडुयाली ACC, ( 1. hd. X रिउ Y सम्मुहायाए. L.9. d. आरोग्गियं GZ 'मीवउ ( “सावउ . hd. वओ X आ...वउ BCDENZ 'डियं. L. 10. D आडुयाली . आसरिउ, (2. hd. 'रिमो Z. सन्मुखा. L. 11. 1.. आरोग्गियाडया CX "दु GZ. यालि BF “यालि Z नारिंद. L. 12. tl. आहुढिया' (CY “सीव अन्न (FEEYZ. सरियं ) “सरिउं. L. 13. G आयड्डाआऊडाआ°C आअडु D आअट्ट x अड ( om. 'आ ) Z. 'आयडू BCFX आडुयाल D आइयालइ G आर्ट B प्रभितिनि. L. 1.1. BDX णिवि, L. 15. CD आअडुइ BCDFX आड़यालइ CD om. आहुडइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy