SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ६७ ] अष्टमवर्गः ३४१ महो कल्यः । कल्यो नीरोगदक्षयोः । हत्थच्छुहणी नववधूः । हरिचंदणं कुकुमम् । हत्थिअचक्खुं वक्रावलोकनम् ॥ यथा । हरिचंदणपिञ्जरिअं हत्थच्छुहणिं सहीउ सिक्खन्ति । हठमहट्टं दइअं हत्थिअचक्खूह पिच्छ तुमयं ति ॥ ५८ ॥ [ ६५ ] सालाहणम्मि हालो हारा लिक्खाइ हालुओ खीवे । हिलहिल्लाओ तह वालुआसु हिक्का य रजगीए ॥ ६६ ॥ हाल सातवाहनः । हारा लिक्षा । हालुओ क्षीब: । हिला तथा हिल्ला वालुकाः । हिक्का रजकी ॥ यथा । हालचउरं पि हु पिअं असई चइऊण दूइकयहिक्का | हारिल्लहिला वहहालुएहि ही रमइ हिल्लासु ॥ ५९ ॥ [ ६६ ] हिड्डो वामणए हिज्जो कल्ले हित्थहीरणा लज्जा । विहुरे हिट्ठो हिट्ठाहिडो अ लहरीइ हिल्लूरी ॥ ६७ ॥ हिड्डो वामनः । हिज्जो कल्यम् । भविष्यदतिक्रान्तं च दिनमित्यर्थः । हित्था तथा हरिणा लज्जा | हित्थो लज्जित इत्यन्ये । यगोपालः । लज्जितभीतौ हित्थो ॥ त्रस्त - वाची तु हित्थशब्दस्त्रस्तशब्दभवः । हिट्ठो तथा हिट्ठा हिडो आकुलः । अधोवाचकस्तु 15 हिशब्दो अधः शब्दभव: । हिल्लूरी लहरी ॥ यथा । वम्महसरहिल्लूरीहिट्ठा सहि रमसि हिडुमणहित्थे । हिजो आलीण पुरो वहसि अ हिठाहिडा तु हीरणयं ॥ ६० ॥ [ ६७ ] Jain Education International L. 2. BX हंत्थिय° C ( F ? ) L. 1. BCFX कल्पः । कल्पो BX णव C "वधू. हच्छिय L. 3. BCFX °रियं C 1. hd. हत्थच्चुहाणं 2. hd. छु X हत्थट्टहाणं. L. 4. C हम BCFX दइयं BF हत्थिय C ( H 2 ) हच्छिय 'चक्खहिं X उमय. L. 5. CX हलंमि BF हाला लि L. 6. X “हलाओ Y वालुयासु BF रजगी XY रजकीए. लिक्खा C हाल उत्क्षीव: BFX क्षीव: CX वालुका. CX दूक L. 10. C 'हिला विहडा X विडहा BCFX रमइ. L. 11. BCF हिंडो C हिझो A हित्थं ही C हिच्छा". हिद्वाविडो E हेट्ठा X हिट्टा हिंडो cdd. य A हिलरी. हिझो BCFX कल्पं B त्यर्थ C हिच्छा. FX हित्था. L. 15. X शब्दः त्रस्त L. 17. BF धम्मह° C 'हिट्टा BCFX हिंडम. पुरो हसि X हिट्टा हिंडा X हीरणय. BF चक्खुहिँ X X हालओ C क्खीवे. L. 7. BF हारो X X हालवउरं omपि हु एहिं C हि CX राइ for L. 9. L. 12. B विदुरो B L. 13. BF हिडो X हिंडो C L. 14. X हीरिणा BCF भीतो BC C हित्याहिडो or हिच्छा° X हित्था हिट्ठो. L. 18. BF हिज्जे C हिझो X हित्थे C 5 10 For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy