SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ १३] अष्टमवर्गः ३१९ इह ॥ सराहयं जाण पयलायं ॥ इत्यभिमानचिह्नसूत्रपाठे स्थितेऽन्योन्यपर्यायतया द्वावपि सर्पवाचकावित्यजानता पयलाओ शराहत इति व्याख्याय पाठोदूखलेन यदुदाहृतम् । सरडो व्व विविहरूवो कओ सि तं जीइ सुहय तं चेअ । अणुणयसु मयणपयलाइअं हि मा में कयत्थेसु ॥ १४ ॥ मयणपयलाइअं मदनशराहतामित्यर्थः । तदेतदसमञ्जसम् । यत्पूर्वदेशीषु पयलाओ सराहओ इति सर्पनाममध्ये पठितम् । अभिमानचिह्नेनैव स्ववृत्तावुदाहृतम् । अइपच्चलो त्ति हसिओ वाहो पल्लीइ वाहवहुआए । दहण अणिभिण्णं तिक्खपलासीइ पयलायं ॥ १५॥ एवं च । अधुनातनदेशीकाराणां तद्व्याख्यातॄणां च कियन्तः संमोहाः परिगण्यन्ते । 10 किं वा परदोषोद्बट्टनेनं । मोहापसारणार्थं त्विदमुक्तमित्यलं बहुना ॥ [ १२ ] संघासयसमसीसी फद्धाइ समुग्गिरं पडिक्खिअए । सत्थइअं साणइअं तेअविए सुमरिअम्मि सरभेअं ॥१३॥ संघासओ तथा समसीसी स्पर्धा । समुग्गिरं प्रतीक्षितम् । यदाह ॥ प्रतिपालितं समुग्गिअं॥ इति । अत्र प्रतिपालितशब्दस्य प्रतीक्षितमित्यर्थोऽस्माभिर्व्याख्यातः । 15 यदि तु पालनमात्र प्रतिपालितशब्दस्यार्थस्तदप्यस्तु । केवलं सहृदयाः प्रमाणम् । सत्थइअं तथा साणइ उत्तेजितम् । सरभेअं स्मृतम् ॥ यथा। L. 1. BCFX पयलायमित्य° BCFX अन्योन्य L. 2. C पयलाउ सराहत. C यदूतं. L. 4. C च C कउ C सुयह BCF चेय x चेव. L. 5. x मणय° BFX °लाइयं C पायल इयं C कयच्छेसु X कयच्छेसु. L. 6. RCF मयणपलाइयं x लाइयं BCF मदनशराहतमित्यर्थः BF यवपूर्वदेशेषु C पलाइओ L. 7. C 2. hd. °हउ X om. सराहओ C_om. इति C 1. hd. om. स of सर्प B पठित: X स्ववृत्तावुदाहतं. L. 8. BF अयच्चलो X अइपच्चल्लो C हसिउ C वाहोलाइ BCFX °वहुयाए. L. 9. C ( F ! ) दटूण C अणिभिणं X अण्णिभिण्णं BF °ण्णं खपला C तिखपलासी य. L. 10. X अधुनातेन X 'कराणां BX° ख्यात्तृणां C ( F !) तृणां. L. 11. C °टनेन x दनेन C गोहा X ऽपसारणार्थ तु इद. L. 12. C सयासनसीसी 2. hd. संघासओ A पव्वाइ B पदाइ CF पदाइ cdd. ग्गियं° ACFXY क्खियए B °खियए. 3. A सत्थइयं BCFXY सच्छइयं cdd. साणइयं A भेअविए BF तेअचिए X तेयविए Y तेजविए ABFXY °रियम्मि C1.hd. सभेअंX सुरभेए Y सम्भेयं. L. 14 xom तथा C स्पर्ट्स X स्पर्धा BFX गियं C सिमुग्गियं 2. hd. सिसमुग्गियं. L. 15. BCFX समग्गियामति.X अस्माभि L. 16. From नमात्र to घासय 1. 1. next 1 torn off in G. cdd. सच्छइयं L. 13. edd. इयं edd. सरभेयं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy