SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३१८ देशीनाममाला [ श्लोक ११सयढा लम्बकचा संपत्थिअसयराहया सिग्घे । संपासंगं दीहे सलहत्थो दविआइहत्थम्मि ॥११॥ सयढा लम्बकेशाः । अत्र । सयली मीनः । सरडो कृकलासः । एतौ शकलिन्सरटशब्दभवौ । तथा । संखाइ संस्त्यायते । सहइ राजते । इति धात्वादेशेषूक्ताविति 5 नोक्ताः । संपत्थिअं तथा सयराहं शीघ्रम् । संपासंगं दीर्घम् । सलहत्थो दादीनां हस्तकः ॥ यथा । संपत्थिअ सयराहं तीइ घरे सावराह मा वच्च । जं अच्छइ वरसयढा संपासंगसलहत्थहत्था सा ॥ १२॥ [ ११ 1 सप्पे सराहओ संवेल्लिअसंवट्टिा य संवरिए । सरिवाओ सीहरओ आसारे पेरिए सउलिअं च ॥ १२॥ 10 सराहओ सर्पः । संवेल्लिअं तथा संवट्टिकं संवृतम् । सरिवाओ तथा सीहरओ आसारः । सउलिअं प्रेरितम् ॥ यथा । सरिवायम्मि सराहयघोरे संवेल्लिअं कुणसु माणं । जं सीहरयसउलिओ कुवइ असंवट्टिअं मयणो ॥ १३ ॥ L. 1. A असट्टा B असढा लंच X असढा . सयढा X लंबकत्था ABF संपच्छि CY संपच्छिय XZ संपत्थिय° C 1. hd. om. सय BF सिप्पे. L. 2. C1. hd. सहलच्छो 2. hd. सलहच्छो BXYZ दवियाइ रहच्छिम्मि. L. 3. BF अढा (sic) X असढा Z सयढा BF लंव X लंव्व 2 केसाः BF सरलो रुकलाशः BF सकलिन CxZ शकलिन. L. 4. CX2 शरट° CX ‘यति CX पूता इति Zषताः, om. इति नोक्ताः L. 5. BFXZ संपत्थियं C 'च्छियं. L. 7. BFXZ संपत्थिय C सपच्छीय B तीई. L. 8. XZ वरसयढा C सम्पा° BF संगडलहत्था ( om. हत्थ) L. 9. A हउ BF सवेल्लय XYZ संवलिय A संवरिया BCEXYZ संवट्टिया. L. 10. AZ °वाउ A रउ BF 'रए Z असारे C पेरियए cdd. लियं Zends with सउलियं the remaining leaves of the Ms. being lost. L. 11. X स्माहउ सर्पः BF सचेल्लियं X सवेल्लियं BCFX संवट्टियं C 1. hd सहिओ आसरः L. 12. BCFX °लियं L. 13. CX सरिवाहमि C सराहघोरे BCFX °लियं. L. 14. CX सहिरहसउ ८ कुवइ Bअसं BCFX 'ट्टियं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy