SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ८९] सप्तमवर्गः अङ्गम्मि वट्टमाणं गन्धद्दव्वाहिवासभेए अ । वत्थाहरणम्मि तहा अब्भुदयावेअणम्मि वड्ढवणं ॥८७॥ वट्टमाणं अङ्गं गन्धद्रव्याधिवासभेदश्च । वड्ढवणं वस्त्राहरणमभ्युदयावेदनं चेति व्यर्थम् । अत्र वरहाडइ निःसरति धातवोऽर्थान्तरेऽपीति [ सिद्धहेम VIII, 4, 259 ] निषेधति चेति धात्वादेशेषूक्त इति नोक्तः ॥ [८७] 5 वाउत्तो विडजारेसु विल्लमच्छे विलसिए अ। ठाणविचालेसुं विक्खंभो दीहजघणेसु विक्खिण्णं ॥ ८८॥ वाउत्तो विटो जारश्च । वायउत्तो इत्यन्ये । विल्लं अच्छं विलसितं च । विश्वंभो स्थानमन्तरालं च। विस्तारवाचकस्तु विष्कम्भशब्दभवः । विक्खिण्णं आयतं जघनं च। अवतीर्णमित्यप्यन्ये ॥ [८८] 10 विडिमो सिसुमिअगण्डेसु दिट्ठवीसन्तएसु विवाओ। खलभिक्खवेज्जवाविअदाणेसुं विष्पयं चेअ ॥ ८९॥ विडिमो बालमृगो गण्डकश्चेति व्यर्थः । विवाओ अवलोकितो विश्रान्तश्च । विप्पयं खलमिक्षा वैद्यो वापितं दानं चेति चतुरर्थम् ॥ [ ८९ ] L. 1. Bबढमाणं BF धंगंध° C गंध' ABEFXY गंधदव्वा Z गंधवा E भोए cdd. य. L. 2. C वच्छा' (F!) B भरणंमि A णमि Y अभदआवे AEXYZ वेयणम्मि ACXYZ वट्टवणं (F ?) B वढ'. I. 3. C वट्टमाणं ( F ?) B बढX वदमाणं 2द्रव्यादिवास° BF वढवणं C व अणं GXZ वट्टवणं From स्खाहरणं to बोऽर्धा 1.4. torn off in G. XI हरणं अभ्यु . 1. B धातवो अर्थीपीति CX अर्था' L. 5. x निषेधयति G निषेधति धाव-चेति. X वक्ताः; om. इति नोक्तः, L. G. A वाउल्लो X विडजारे cdd. य. L. 7. From ठाण° to घणेसु torn off in G. AZ विवालेK BCF विवालेसु AGY जहणेसु Z दीहजणेस AC विखित्तं BF विखिण्णं GI विक्खितं. L. S. BCDF बाउ अत्तो x बाउत्तो G2 अत्यं. L. 9. From विष्कम्भ to यतं torn off in G.Cशब्दः। B विक्खिप्पं F विखि L. 10.X अवतीण्णी CX °मित्यन्ये. L. 11. B सिमुं BCEFGXYZ मिय°C विट्ट G Cि बिच्चाओ G वेव्वाउ Z वेवाओ A°उ. L. 12. BFX विज्जC 1. hd. 'विझcdd. वाविय GX णेसु ABCFXYZ चेय From चेअ to कश्येति !. 13 torn off in G. L. 13. BZ वाल° Z गंडश्येति BCF विचाओ G 'उ. L. 11. X चतुराः www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy