SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३०८ देशीनाममाला [ श्लोक ८३ वं अकृतविवाहो निःस्नेहः खण्डो गण्डो भृत्यश्वेति पञ्चार्थः । वप्पो तनुर्बलवान् भूतगृहीतश्चेति त्र्यर्थः । क्षेत्रवाचकस्तु वप्रशब्दभवः । वण्णं अच्छं रक्तं च । अत्र । वले निर्धारणनिश्चययोः । वणे निश्चयविकल्पानुकम्प्यसंभावनेषु । एतौ शब्दानुशासने निपातावुक्ताविति नोक्तौ ॥ [ ८३ ] 5 झाडझडी वडपं वरडी तेलाडिदंसभमरेसु । विअसन्तकलयलेसुं वयलो सेणणउलेसु वल्लाओ ॥ ८४ ॥ वडप्पं लतागहनं निरन्तरवृष्टिश्व । वरडी तैलाटी दंशभ्रमरश्व । दंशश्वासौ भ्रमरश्वेति विग्रहः । यदाह । वरडी तैलाटी स्यादिति । दंशभ्रमरविशेषो वरडीति च । वयलो विकसन् कलकलश्वेति द्व्यर्थः । वल्लाओ श्येनो नकुलश्र्व ॥ [ ८४ ] खेत्ते घरे अ वलयं सुन्दरबहुसिक्खिएसु वत्तद्धो । 10 वयणं मन्दिरसेज्जासु वपिणो खेत्तउसिएस ॥ ८५ ॥ वलयं क्षेत्रं गृहं च । वत्तद्धो सुन्दरो बहुशिक्षितश्चेति द्व्यर्थः । वयणं मन्दिरं शय्या च । वप्पिणो क्षेत्रमुषितश्च ॥ [ ८५ ] 1 15 वल्लुरमरण्णमहिसक्खे तजुवसमीरणिज्जलवणेसु । सालविडङ्के वरंडो साहेज्जविकचेसु वग्धाओ ॥ ८६ ॥ वल्लरं अरण्यं महिषः क्षेत्रं युवा समीरो निर्जलदेशो वनं चेति सप्तार्थम् । वरंडो प्राकारः कपोतपाली चेति द्यर्थः । वग्वाओ साहाय्यं विकसितश्व । अत्र । वलइ आरोपयति गृह्णाति च । वंफइ वलति काङ्गति च । एतौ धात्वादेशेषूक्ताविति नोक्तौ ॥ [८६] L. 1. Z घंटो sad BCFX निस्नेहः X भत्यश्वेति B. L. 2. Z चेति for च. L. 3. BF वलं C वेले X निर्द्वारणनिश्वययो Com. योः । वणे निश्चय. Z वण BCFZ कंप X 'ल्पानुकंभावनेषु. L. 4. X निपातानुका L. 5. BF जाज्जड A झाडीसु C हंसभम' X 'दंत'. L. 6. ABEFXYZ वियसंत C विलसंत X वयणो Y वअलो A वण्णाउ Z वल्लाउ L. 7. Z वृष्टिश्चेति X वरटी C तेलाटी X दंसभ्रमर CX दंसण. L. 8. X वर:टी C तेलाटी. X वरडीदिति; om. च L.97 वेयलो. L. 10. Cdd. E बलयं BZ 'बहु E सक्खिएसु ABCFXY वत्तट्ठो ( हो ! ) Z वत्तट्टो. L. 11. Y वअणं BF मंदर 7 वप्पणो EX खित्त' C खेत्ते E ओसिए. 1. 12. X क्षेत्र घतं च BX वत्तट्ठो C ( F ? ) वेत्तट्टो Z वत्तट्टो B वहु- L. 13, X शज्जा B "मुक्षितच. L. 14. AD वब्भर EF सखेत B णिल. L. 15. BF विडंको E 'विटंकेसु BCFXZ साहिज्ज EX विकसे. L. 16. X अरिण्यं BF निर्जदेशो C निर्जरदेशो X तिर्जल CZ सप्तार्थः X समार्थ BF वरडो प्राकार. L. 17. X वेति B द्व्य (sic) X साहायं B विकशित X किसितश्च B चलड्. L. 18. B गृह्णाति C गृण्हाति BF वफ चलति CX वंपइ C वलयति. BF काक्षति Z वा for च. From च to णं अनं 1 3 next page torn off in G . BC. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy