SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २७० देशीनाममाला [ श्लोक १४४महुओ श्रीवदाख्यः पक्षी मागधश्चेति व्यर्थः । श्रीरिति वदति । वाश्यते । स श्रीवदः । मलओ गिर्येकदेश उपवनं च । मलिअं लघुक्षेत्रं कुण्डं चेति व्यर्थम् । मज्जिअं अवलोकितं पीतं च ॥ [ १४४] मल्लयमपूवभेए सरावकोसुम्भचसएसु। मंगुलमणिट्ठपावेसु मंथरं बहुकुसुम्भकुडिलेसु ॥ १४५॥ ___ मल्लयं अपूपभेदः शरावं कुसुम्भरक्तं चषकश्चेति चतुरर्थम् । मंगुलं अनिष्टं पापं च । मंगलो चौर इत्यन्ये । मंथरं बहु कुसुम्भं कुटिलं चेति व्यर्थम् । मन्दवाची तु संस्कृतसमः ॥ [ १४५] ऊढाकुविए कलुसे असुइम्मि अ होइ मझुहिअं। 10 मडुवइअं हयतिक्खे मालो आरामम मञ्चेसु ॥ १४६॥ मझुहिरं परिणीतायाः कोप: कलुषमशुचि चेति व्यर्थम् । मडुवइअं हतं तीक्ष्णं चेति यर्थम् । मालो आरामो मञ्जुर्मञ्चश्चेति व्यर्थः ॥ [ १४६ ] माणंसी माइअचन्दवहूसुं माउआ सहिउमासु । मुक्कलमुचिए सइरे अ मम्मुरो करिसकरिसअग्गीसु ॥ १४७॥ 15 माणंसी मायावी चन्द्रवधूश्चेति व्यर्थः । मनस्विवाचकस्तु मनस्विशब्दभव एव । __ माउआ सखी दुर्गा च । मातृवाचकस्तु मातृकाशब्दभवः । मुक्कलं उचितं स्वैरं च । मुम्मुरो करीषं करीषाग्निश्चेति यर्थः ॥ १४७ ] L. 1. X मुहुउ 7. पक्ष X मागधयेते Z यो वदति CX वदिति BF वास्यते CZ वाशते. CX श्रीवद L. 2. X मलउ गिर्येकदेशे Z देशः B2 मलियं B2 मज्जियं C (P) मझियं X मेजियं. L. 1. E पूवभे य X पूचभेए YZ पूपभेए BF सराच ABF, C_l hd. Z वसएसु. L. 5. X मंगल C मंघरं BCF वहु E कडलेसु BF कुडिले. L. 6 Z मत्तयं X अपूपभेदाः B चकपश्येति x चतुरर्थाः L. 7. C चोर C मंघरं ]' मथरं B बहु X मुंभं (sic ). 2 मंचवाची. L. 9. A ऊठो BEF ऊदो . वुड्डो Y ऊढक्कुविए BF असुयंमि Y असुचिम्मि cdl. य A मह or म? B मद्रु C मजुF मह 1Z मड्ड X म Y मड्डC 1. hd हि ABLE C2 hd. XYZ "हियं L. 10. CE (A ? ) मदु cdd. वइयं C 'तिक्खो C संजु L. 11. B म C मज्ज Zमड महिंयं BCFZहियं Zom. कोपः BF कलुखं अथुवि CXZ पं अश्रुचि । अर्थ for व्यर्थ B मुड Z मदु BCFXZ वइयं. X हयं L. 12. B मंजुः म । मंजुमंच L. 13. BF माणंगी BCEFXYZ माइय A माइचंद BXZ “वहसु EY बहूसुंEXYZ माउया Z. सहिडमसु. L. 11. A मोकल BF मुविए C रुहरे X सयरे ACXYZ. य BE REF BF तस्सरो मम्मरो BF कविसकरिस ACXZ om.. करिस Yअन्गीसस L. 15. C मनस्वी मनश्विdd. om. मनस्वि Cशब्दशब्दभव. L. 16. (GZ. माडया X मातृवाचक ( om स्तु) BF सुक्कलं Fron उचित to करीषा ]. 17 torn off in G. C स्वरं. L. 17. B मुसुरो X करीषो करी" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy