SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ १४४ ] २६९ षष्ठवर्गः ॥ अथानेकार्थाः ॥ मरो मशक उलूकश्च । मड्डा बलात्कार आज्ञा च ॥ [ १४० ] कण्ठे मुअम्मि अ मडो लज्जादुक्खसु मंतक्खं । सिङ्खलमन्थाणेमुं मंदीरं मम्मणो मयणरोसा ॥ १४१ ॥ मडो कण्ठो मृतश्च । मंतखं लज्जा दु:खं च । मंदीरं शृङ्खलं मन्थानश्च । मम्मणो 5 मदनो रोषश्च । अव्यक्तवचनार्थस्तु मन्मनशब्दभवः ॥[ १४१ ] तुमुलमलिणेमु मइलो सारसिदूईसहीसु अ मराली। मक्कोडझुणी उणापिपीलिआजन्तगुम्फरासीसु ॥ १४२॥ __ मइलो कलकलो गततेजाश्च । मराली सारसी दूती सखी चेति व्यर्था । मक्कोडा ऊर्णापिपीलिका । मक्कोडो यन्त्रगुम्फनार्थं राशिश्च । यदाह ॥ मक्कोडोऽपि हि राशिर्यन्त्र- 10 ग्रथनाय यः क्रियते ॥ इति ॥[ १४२] मम्मका णायव्वा उक्कण्ठाए अ गव्वे अ। वुड्डे णिवहे पिहले मुहले जलहिम्मि अ महल्लो ॥ १४३॥ मम्मक्का उत्कण्ठा गर्वश्च । महल्लो वृद्धो निवहः पृथुलो मुखरो जलधिश्चेति पञ्चार्थः ॥ [ १४३ ] सिरिवयखगबन्दीसुं महुओ कडओवणेसु मलओ अ। लहुअक्खित्ते कुण्डे मलिअं मज्जिअमुदिक्खिए पीए ॥१४४॥ 15 L. 2. C मेरो X मकर for मशक X वलात्कार Z बलत्कारः . 3. BIZ मुयंमि C सुमि Y मयम्मि ABFYZय BF लज्झा L. 1. B सिंघल F सिंघल X सिक्खल BF रं म्मणा C मंमण EYZ मम्मणा C रोसो L. 5. BF लण्वा दुक्खं च C दुःक्खं X श्रृंषलं Z श्रृंखला. C ममणो. L. 7. X तुमल° BF मलिणामु Y मयलो C सारखी YZ य. L. 8. A रुणी Z कुणी XYZ उण्णापिपीलिया BF पिपीलि नंत L 9. X मलयो BF कलमलो C कलकलकलो I गतेजाश्य X सती for सखी CY व्यर्थाः L. 10. Z ऊर्णा B रासिश्च x ह for हि B राशियंत्र L. 11. BCEXZ क्रियत. L. 12. Cणायचा ACEXYZ य B गच्चे cdd. य L. 13. C बुद्धे E वुढे Z वुट्टे AEYZ मुहरे X महुरे Z जलिहिम्मि C om. जल eld. य. L. 14. X उत्कठा.. L. 15. X पंचार्थाः L. 16. E पग BCEFXZ°वंदीसुं BF मुहुओ X महउ Z महुउ EX कडउव° Z कडउणेसुं CI. hd X मलउ / मओव EY य XZ या. L. 17. B लहुअसित्ते C (F?) लहुखित्ते YZ लहुय । मलियं B" मथियमुदक्खिए C मझियमुविक्खिए AEYZ मज्जियमु X मेज्जियम EX मुडक्खिए. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy