SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ तृतीयवर्गः १३१ चंदइल्लो मयूरः । चउक्करो कार्तिकेयः । चडिआरो आटोपः । चक्कुलंडा सर्पविशेषः ॥ यथा । गणवइगज्जिअणचन्तचउक्करचंदइल्लसद्देहिं । तहगलचक्कुलंडो णञ्चइ रुद्दो सचडिआरं ॥ ५॥[५] णामम्मि चरुल्लेवं चक्खडिअं जीविअवम्मि । चंदट्ठिआ य खवए उम्मीए चक्कणाहयं चेअ ॥६॥ चरुल्लेवं नाम । चक्खडिअं जीवितव्यम् । चंदहिआ भुजशिखरम् । स्तबक इत्यन्ये । यदाहुः ॥ स्तबकश्चंदहिआसंज्ञः ॥ इति । अत्र। चञ्चरीओ भ्रमरः । चंदसाला जालकृता गृहोपरि कुटिका । इति चञ्चरीकचन्द्रशालाशब्दभवौ । चच्चुप्पइ अर्पयति । चमढइ भुङ्क्ते । चक्कमइ भ्रमति । इत्यादयो धात्वादेशेषूक्ता इति नोच्यन्ते । चक्कणाहयं 10 ऊर्मिः ॥ यथा । णीसासचक्कणाहयताविअचंदट्ठिआइ तुह विरहे । कण्ठम्मि तीइ वट्टइ चक्खडिअं तुह तहा चरुल्लेवं ॥ ६ ॥ [६] हालम्मि चउरचिंधो णारङ्गफलम्मि चक्कणभयं च।। चंदवडाया अद्धावरिअङ्गी चक्खुरक्खणी लज्जा ॥७॥ 15 चउरचिंधो सातवाहनः। चक्कणभयं नारङ्गफलम् । चंदवडाया अर्धप्रावृतदेहा । चक्खुरक्खणी लज्जा ॥ यथा । L. 1. Z चंदइइल्लो BF चंडियारो C 2. hd. GX चडियारो Z चटियारो GZ चक्कुलुंडा L. 3. BF णणवइगज्झिय° C गझिझय° GX2 °गज्जिय° CX °नचंत° 2 °णच्चंततच' °BF °चउक्करं चदं X चउबर . L. 4. BFGZ. तदृ C गलकुलडो x लडो G चक्कुलुंडो 2 °चक्कुलुडो cdd. °डियारं ( X °डिआरां ). L. 5. C चरुलेयं Y चक्क cdd. °डियं C जीवियंमि Y जीवयम्मि XZ जीविय. L. 6. GZ चंदि cdd. °ट्ठिया (Z °ट्टिया) cdd. चक्खणा BFX वेअ A चेयं C चेय Y चेथ (१). L. 7. C चरुल्लेयं B वयु F चक्खु cdd. "डियं GZ चंदि° cdd. 'हिया BFG स्तवक CX सूचक. L. 8. CX यदाह BP स्तवकश्यं G स्तवकचंद C सूचकचं X सूचक BCFXZ ट्ठिया G ट्टिया cdd. °संज्ञ G रीउ चंद्रसाला Z चंद्रशाला B कतो X कत्. L. 9. cdd. कुटिकेति x चचुप्पइ Z चमडइ. L. 10. X भुक्ते CX चक्कंमई G चंकम्मइ Z चक्कम्मइ Bषूक्ता: GZ इंति नोक्ताः X चक्काणाहयं Z पकणायं. L. 12. B नीसास x चकणा° cdd. °ताविय (X तोवियं ) BFX हियाइ Cठियाइ GZ°ट्टियाइ. L. 13. G वीइ edd. °डियं BF हहा. L. 14. ABC 1. hd. Z विधो E नारंगE चकभयं. L. 15. x चंदवडाय C अदा cdd. 'वरियंगी CX रघुणी. L. 16. C1. hd.2°विधोxचउचिंधो C1. hd. वाहना: BF नागरंगफलं X नारिंगचंबडाया. L. 17. CX रक्षुणी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy