SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३० देशीनाममाला [लोक ३ चंडिलो पीनः । चंडिओ कृत्तः । चवेणं वचनीयम् । चवेडी श्लिष्टं करसंपुटम् । चवेडी संपुटमित्यन्ये । चकप्पा तथा चुडुप्पा त्वक् । चुडुप्पं त्वग्विदलनमित्यन्ये ॥ यथा । चंडिअचकप्पवसणा चुडुप्पकन्दासणाहुअचवेणा । रिउणो अचंडिला तुह कुणन्ति भिल्लाण वि चवेडिं ॥ ३॥ [३] चच्चिक्कचित्तला मण्डिअम्मि कुमुअम्मि चंदोज्जं । चक्खुड्डणं च पेक्खणए चंचप्परमसच्चम्मि ॥ ४ ॥ चच्चिकं तथा चित्तलं मण्डितम् । चित्तलं रमणीयमित्यन्ये । चंदोज कुमुदम् । स्वाथे के चंदोज्जयं । अत्र चन्दिमा चन्द्रिका । चवला विद्युत् । इति चन्द्रिकाच पलाशब्दभवौ । चवइ कथयति । चयइ शक्नोति । चज्जइ पश्यति । चच्छइ तक्ष्णोति । 10 इत्यादयो धात्वादेशेषूक्ता इति नोक्ताः । चक्खुडणं प्रेक्षणीयम् । . चंचप्परं असत्यम् ॥ यथा । चंचप्परं ण भणिमो कुणेसि चक्खुड्डणे कडक्खेहिं । चंदुजयचच्चिक्का दिसाउ मयणाहिचित्तलकवोले ॥ ४ ॥ [४] मोरम्मि चंदइल्लो चउक्करो कत्तिकेअम्मि । 15 चडिआरो आडोवे अहिभेए चक्कुलंदा य ॥ ५॥ L. 1Z चंडिल्लो र चंडिउ C क्षत्तः X क्षप्तः BF वयेणंणं X चवेण C चवनीयं X वचनी BF ववेडं From वेडी to "संपुटम् excl. torn off in G. BF संपुड. L. 2. BF वुडप्पा X चुडुक्का C चुडप्प C_1. hd. स्वाक् C चुड़वं G स्वामिदल° G मित्यन्ये । यथा is illegible. L. 3. In G चंडिअ is illegible. BCFXZ चंडिय C चंडियकप्प BCFX °हुय चेवेणा illegible in G. L. 4. From रिउणो to कु torn off in G. B रिऊणो X भिल्लाणि G चवेडि. L. 5. BF थवविकचित्तला र मडिल ARCFGya मंडियमि GXYZ कुमुम्भि . L. 6. LG चरखुड्डगं C चक्खुगुणं Z चक्खड्ण X डणयं BF2 व BF पिक्खणए A चश्च° Z बंच. L. 7. B चकिक From मण्डितं to त्यन्ये torn off in G. L. 8. cdd. विद्युदिति. L. 9. From चज्जड़ to च्छइ torno in GXZचत्थइGZ तक्ष्णोतीत्यादयो. L. 10. Rषता:G नोक्तःX नोक्ता BF ववखंडणं Gटणं (1) BX2 परमसत्यं चप्परमसत्यं, L. 11. Zom. यथा. L. 12.C1. hd. चंवप्परं G चच° CX न G भण्णिमो C कुणप्ति C कडेक्खेहिं. L. 13. Z चंचिका C दिसाओ BF लवबोले Z कयोलो. L. 14. EY कत्तिगेयम्मि ABCFGXZ केयम्मि. L. 15. ARCFGXYZ 'यारो G चक्कुलुंडा X चक्कुलड्डा 2 चक्कुलुंटा C या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy