SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ समवसरण व्रत ३३४ समवाय गन्धकुटी (तिपEg--३ चिन्न सं. ५ चित्र सं. ६ चैत्यवृक्ष भूमि:- ति.प.181८०५-८१० Ep Ka पीठ S नं ५ दिपीठ न कोठान कोठा नं. ४ पपीठ 4 कोठा नं कोठा नं. ३ बोटान १० : कोठा नं.१२ । UTTM कोठा नं.१ २ कोटाने.१५ प्रयनात समवसरण व्रत-एक वर्ष पर्यन्त प्रत्येक चतुर्दशीको एक उपवास करे । इस प्रकार २४ उपवास करे। तथा "ओं ह्रीं जगदापद्विनाशाय सकलगुणकरण्डाय श्री सर्वज्ञाय अर्हत्परमेष्ठिने नमः" इस मन्त्रका त्रिकाल जाप करे। (व्रत विधान सं./८५) समवाय-१. समवाय सम्बन्धका लक्षण पं. का./मू./५० समवत्ती समवाओ अपुधभूदो य अजुदसिद्धो य। तम्हा दवगुणाणं अजुदा सिद्धि त्ति णिहिट्ठा। -समवर्तीपन वह समवाय है। वही अपृथक्पना और अयुत सिद्धपना है इसलिए द्रव्य और गुणोंकी अयुक्तसिद्धि कही है। (रा. वा./२/१०/२२/५१/३१) घ. १/१,१.१/१८/१ समवाय-दव्यं णाम जं दवम्मि समवेदं ।...समवायणिमित्तं णाम गल-गंडा काणो कंडो इच्चेवमाइ। -जो द्रव्यमें समवेत हो अर्थात कथंचित तादात्म्य सम्बन्ध रखता हो उसे समबाय द्रव्य कहते हैं।...गलगण्ड, काना, कुबड़ा इत्यादि समवाय निमित्तक नाम हैं। ध. १५/२४/२ को समवाओ। एगत्तेण अजुबसिद्धाणं मेलणं । -अयुत सिद्ध पदार्थोंका एक रूपसे मिलनेका नाम समवाय है। स्या, म./७/५६/२६ अयुतसिद्धानामाधार्याधारभूतानामिह प्रत्ययहेतुः संबन्धः समवायः। -अयुतसिद्ध ( एक दूसरेके बिना न रहनेवाले) आधार्य ( पट ) और आधार ( तंतु) पदार्थों का इह प्रत्यय हेतु ( इन तन्तुओंमें पट है ) संबंध ( वैशेषिक मान्य) समवाय सम्बन्ध है। * द्रव्यगुण पर्यायके समवाय सम्बन्धका निषेध -दे.द्रव्य/४। २. समवाय पदार्थके अस्तित्व सम्बन्धी तर्क-वितर्क रा. वा./२/१/१३.१६/६/८ स्यान्मतम-समवायो नामायुत सिद्धलक्षण: संबन्ध इहेदं बुद्धयभिधानप्रवृत्तिहेतुः तेनैकत्व मिव नीतानां व्यपदेशो भवति।...नास्ति तत्परिकल्पितः समवायः। कुतः। वृत्त्यन्तराभावात् । यथा गुणादीनां पदार्थानां द्रव्ये समवायसंबन्धावृत्तिरिष्टा तथा समवायः पदार्थान्तरं भूत्वा केन संभन्धेन द्रव्यादिषु वय॑ति समवायान्तराभावात । एक एव हि समवायः। न च संयोगेन वृत्तिः युतसिद्धयभावात युतसिद्धानामप्राप्तिपूर्विका प्राप्तिसंयोगः । न चान्यः संबन्धसंयोगसमवायविलक्षणोऽस्ति येन समवायस्य द्रव्यादिषु वृत्तिः स्यात् । अतः समवायिभिरनभिसंबन्धात नास्ति ।...द्रव्यादीनि प्राप्तिमन्ति अतस्तेषां यया कयाचित प्राप्त्या भवितव्यम, समवायस्तु प्राप्तिनं प्राप्तिमान्, अतः प्राप्त्यन्तराभावेऽपि स्वत एव प्राप्नोतीति; तच्च न; कस्मात् । व्यभिचारात । यथा संयोगः प्राप्तिरपि सन् प्राप्त्यन्तरेण समवाये वर्तते तथा समवायस्यापि जैनेन्द्र सिद्धान्त कोश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016011
Book TitleJainendra Siddhanta kosha Part 4
Original Sutra AuthorN/A
AuthorJinendra Varni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages551
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy