SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट १ वाचकशान्तिचन्द्रगणिरचित श्रीहीरविजयसूरिस्वाध्यायः ॥ तियसकयकणयपउमे पउमासणसंठिअं पवरपउमे । नमिउं जिअतिअसगुरु सिरिगोयमगणहरं सुगुरुं ॥१॥ सिरिविजयदाणमुणिगण-मतल्लिया गणमहासमुहम्मि | आणंदपुण्णचंदं थुणामि सिरिहीरविजयगुरुं ||२|| युगलं ॥ कविचक्कवट्टिबिरुया पत्ततिरेहातिसच्चतिगरेहो । परितावसमणमेहो जयइ गुरू गुणविमलदेहो ||३|| तु विमलवाणिहंसी तिजुगतडागम्मि चारुं विलसंती । मिच्छत्तमलिणसलिला सम्मद्दुद्धं पुढो कुणइ || ४ || रयणत्तयत्तिनित्तो परीक्खपत्तो परीक्खयाणं च । सिरिहीरविजयसूरी हीरुव्व य संपयं दिसउ ॥५॥ जय मयणमयमहणो गुरू समग्गोवसग्गदुहसहणो । विद्दुअविद्दुतुदगणो चंदो तेओतुलिअदहणो ||६| अमाणं पट्टकट्ठे च निट्ठिअहं च । संतुट्टिपुट्ठिलट्टे थुणामि मुणिजिट्टमिट्टकरं ॥७॥ उड्डगई वि अरेवो संवरदुगुणो वि जो परमदेवो । भत्तिभरनमिरदेवो सो सोहइ मुणिवरोऽलेवो ॥८॥ सिद्धंतामिअपुण्णो कुलभवणं लद्धिबुद्धिलच्छीणं । उपपन्नकित्तिचंदो रयणाणि दिसउ गुरुसमुद्दो ॥ ९ ॥ करहियकमकमलम्मि य अतुच्छगच्छाहिवस्स संलग्गा । अच्छेकच्छवमच्छा अच्छेरं पिच्छह च्छेआ ॥ १०॥ लोआ लोआ लोआ लोआलोआ य लोअलोआ य । लोआलो आलोआ लोआलोआ य लोआ य ॥११॥ Jain Education International ७० For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy