SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ भाख्यानकमणिकोशे शास्त्रोपसंहार: प्रस्ताव एष तव जीव ! पुनः कुतस्त्यो, भूयोऽपि मूढ ! ? मनसीति विभावयन्तः । यद् यत् समापतति कर्मवशादशर्म, तत् तत् समस्तमपि धीरधियः सहन्ते ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे विवेकिजनस्वकृतकर्मोदयोपनतदुःखाधिसहनो नाम एकचत्वारिंशोऽधिकारः समाप्त इति ॥४१॥ [ शास्त्रोपसंहारः] इदानी शास्त्रकारः शास्त्रवक्तव्यतामुपसंहरन् शास्त्रगतपठनादिफलं च दिदर्शयिपुरिदमाह अक्खाणयमणिकोसं, एयं जो पढइ कुणइ जहजोगं । देविंद-साहुमहियं, अइरा सो लहइ अपवग्गं ॥५३।। ॥ कृतिरियं सैद्धान्तिकशिरोमणिश्रीमन्नेमिचन्द्रसूरेरिति ॥ व्याख्या--'आख्यानकमणिकोशं' व्यावर्णिताभिधेयम् 'एतं' पूर्वोक्तस्वरूपं "जो पढई" 'य' पुण्यवान् 'पठति' व्यक्तं कण्ठे धारयति 'करोति' विधत्ते 'यथायोगम्' औचित्याराधनेन 'देवेन्द्र-साधुमहितं' सुरपति-मुनिपूजितम् , अपवर्गविशेषणमिदम् , 'अचिरात्' शीघ्रमेव 'सः' जीवः 'लभते' प्राप्नोति 'अपवर्ग' मोक्षमिति गाथाक्षरार्थः ।। भावार्थस्तु अत्रापि गाथायां देवेन्द्रेति साध्ववस्थायां - निजनामविशेषणमध्ये विरचितमिति ।। वृत्तिं विधाय यदिमां महती मयाऽऽतं. पुण्यं पवित्रितजगत्त्रयचित्तवृत्ति । तेनाश भव्यनिवहो लभतां भवाब्धौ. सद्यानपात्रमिव बन्धुरबोधिबीजम् ॥१॥ ॥ आख्यानकमणिकोशवृत्तिः समाप्ता॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy