SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ तथाहि ४१. विवेकिजनस्वकृतकर्मोदयो पनतदुःखाधिसहनाधिकारे सनत्कुमाराख्यानकम् aणं उरं निडालं विरलाई इमाई तिन्नि धन्नाणं । लिंगं पिट्टं कंठो जंघा चत्तारि हुस्साई ॥ ७१ ॥ केस-दसणं-ऽगुली पञ्च-नह-तया पंच मुणह सुहमाणि । हणु नयण-थणंतर बाहु-नासिया पंच दीहाई ॥७२॥ नाई नह-हियय-नासिया - कक्ख-कंट-वयणाई । नयणंत-ओट्ट-कर-चरण-जीह नह-तालु रत्ताई ७३ ॥ पंचहि जीवंति सयं नउई भालम्मि चउहिं रेहाहिं । ति दु-एक्काहिं कमसो सट्टी चालीस तीसा य ॥ ७४ ॥ इय जा महिंदसीहो तीसे नरलक्खणं कहइ कुसलो । तावुट्टिओ कुमारो भणिओ य महिंदसीहेण ॥ ७५ ॥ सामि ! तुम विरहदुहिओ ताओ अंबा य चिट्टइ सदुक्खं । तो गम्मउ नियनयरं इय भणिए गयणमग्गेणं ॥ ७६ ॥ सिग्धं चि संपत्ती कमेण रज्जेऽहिसिंचिओ पिउणा । जाओ य चक्कवट्टी सुहसाहियभरहछक्खंडो ॥७७॥ अह सक्केणं रूवम्म वण्णिए तरस सुरसहामज्झे । दो देवा तं वयणं असद्दहंता गयपुरमि || ७८ || माहणरुवं काउं दूरपहागमणकहियतणुखेया । पडिहारवयणवारियमज्झपवेसा पडिक्खति ॥ ७६ ॥ पज्झयणमुहलवयणा मुट्टियकविलकेसपव्भारा । वच्छत्थलविलसिरचंदधवलजन्नोवइयरुइरा ||८०|| सिंगग्गलग्गदव जलणगरुयजाला कलावपडहच्छा | पवडंतबंभसुत्तियनिम्मलनिज्झरणरमणीया ॥ ८१ ॥ वेयज्झयणमणोहरस उणगणाराव मुहलियदियंता । महिहरसद्दायन्त्रणसमस्तिया सज्झ-विज्झ व्व ॥ ८२॥ रायाणुन्नाए पवेसिया निवं विहियण्हाणनेवच्छं । अणमिसनयणा पेच्छंति रंजिया रायरूवेण ॥ ८३ ॥ रन्ना भणिया नियरूवसंपयागव्वमुव्वहंतेण । भो ! मह रूवं सम्मं पेच्छिय गच्छिहह सट्टाणं ॥ ८४॥ एवं ति भणिय पेच्छति जावऽलंकारियस्स से रूवं । तो वाहिसंक मे रूवहाणिमवलोइय विसन्ना || ८५|| पयडियरूवा कहिऊण वाहिसंकंतिम गया सगं । राया वि हु नियदेहं दद्धं परिभावइ मणम्मि || ६ || जलजायबुब्बुयाओ वि गयणगयविज्जुविलसियाओ वि । खलमेत्तीओ वि कुसग्गलग्गचलजललवाओ वि ॥८७॥ सरयघणाउ वि संझारायाउ वि खरसमीरणाओ वि । संसारियवत्थूणं घिरत्थुमथिरत्तणमिमाण || ८८|| हा अथिरेण थिरं निच्चमणिच्चेण सुहयमसुहेण । देहेणिमिणा धम्मं किणामि किं बहुवियप्पेग ? ॥ ८९ ॥ इय पसरियसंवेगो तणं व चइऊण चक्कवट्टिसिरिं । विणयंधरगुरुपासे निक्खंतो सो महासत्तो ॥ ९० ॥ निहिणो 'स्यणाणाऽऽभोगिया य अंतेउरं च पलवंतं । चउरंगबलं भमियं पट्टीए तस्स गुणनिहिणो ॥ ६१ ॥ छम्मासे जाव परं जाओ सिंहावलोयणेणाचि । निस्संग सिरोमणिणा अवलोइय ते ण मणयं पि ॥९२॥ पारणयदिणे छट्टस्स छेलियातक्कसंजुओ लद्धो । चीणयकूरो भुत्तम्मि तम्मि अप्पत्थसेवणओ ॥ ९३ ॥ आवइपडियं सुयणं व दुज्जणा इव गया बहुं कुविया । ते बाहिउं पयत्ता पयडीहोऊण मुणिनाहं ॥ ६४ ॥ Jain Education International पढमं मणयं सोक्खं कंडुयमाणस्स तयणु दाहदुहं । भजंति नहा जीए सा कंडू से समुपपन्ना || ९५|| असुहच्छी रणरणओ रोया अन्ने वि सयगुणा जम्मि । आहारारुहरूवो संजाओ से महारोगो ॥ ९६ ॥ उत्तोलिज्जइ चक्खू गलंति नयणाई संकुडइ दिट्टी । जम्मि न निद्दालाहो सो जाओ अक्खिरोगो से ॥१७॥ अणवरयजठरसंभववायावत्तुन्भवा महापीडा । जम्मि भवे महरिसिणो सो जाओ कुक्खिवाही वि ॥ ९८ ॥ पबलुद्धसमीरन सुच्छलंत गुरुसासभरियहिययपहो । उक्खणियसव्वगत्तो कासो सो तस्स संजाओ || १६ | सव्वरुयाणं पभवो महागओ जीवसत्तनिम्महणो । अइदुसहो तिब्वजरो संजाओ तस्स तवनिहिणो ॥ १०० ॥ पूरिज्ज माणहियओ दुब्विसहो गमणखलणसंजणओ । कासविसेसो सासो वि तस्स तइया समुत्पन्नो ॥ १०१ ॥ भणियं च "कंडू अभत्तसद्धा तिव्वा वियणा य अच्छि कुच्छीसु । कासं जरं च सासं अहियासे सत्त वाससा ॥ १०२ ॥ विहु एसोsवरस्स जीवियहरो न संदेहो । सो उण सत्त वि समगं अहियासह ते महासत्तां ॥ १०३ ॥ १. रत्नानि 'आभियोगिकाश्च' किङ्करदेवाश्च । For Private Personal Use Only ३६५ www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy