SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३५२ आख्यानकमणिकोशे तओ तहिं वित्थरिएहिं देवप्पभावओ सव्वमकंड एव । विज्झायदीवं व गिहं धणेहिं, अंधारियं वोमतलं घणेहिं ॥२६॥ कढंबुओ सज्जियसक्कचावो, धारासरो वासइ रुद्द रावो । पासं जिणं गपि मणम्मि कूरे, नासावहिं नीरभरेण पूरे ॥२७॥ दिट्ट जिण निच्चलझाणसूर, मुह सुनत्त गुरुनारपूर । पंकेरुहं वऽद्धनिमम्गमेव, सुमुद्धफुल्लधुयजुम्मसेवें ॥२८॥ जहा जहा मुंचइ वारि देवो, तहा तहा पासजिणो अलेवो । काऊण सज्झाणगयं पयत्तं अलोइयं झायइ किं पि तत्तं ।। तं वारिनिम्मायममाइयस्स, सम्म सहंतस्स दुहं जिणम्स । पयासियासेसपयत्थमाणं, जायं सुहं केवलरूवनाणं ॥३०॥ एवं कढे नीरभरं मुयंते, झाणंबुणा कम्ममलं धुवंते । जिणे गिरिंदे व्व सुनिप्पकंपे, अहो ! अहीसासणमाचकंपे ॥३१॥ नाऊणमोहीए जिणोवसम्गं, आगम्म सिग्छ कढमत्थभंगं । निभच्छिउं वंदइ नायराओ, जिणेसरं जायगुणाणुराओ ॥३२॥ काउं सरीरं सफणायवत्तं, सिंहासणं सूरकरायवत्तं । निवेसिउं तम्मि जिणिंदपासं, थोडं पवत्तो गयनेहपासं ॥३३॥ कढेण तं पास ! कयत्थिओ वि, तम्मि सुहोऽहेसि अपत्थिओ वि । विणिच्छिउं ने अहवा वि देव !, समीहियं लभइ कि मुहेव ॥३४॥ अणंतरं ओसरणाइकिच्चं, करेंसु सक्काइसुरा हु निच्चं । एवं जिए बोहिय धम्ममग्गे, खवित्त कम्माणि गओऽपवग्गे ॥३५॥ कल्लाणयं मंगलकारयं च, अणिदंदोलिनिवारयं च । पासम्स वित्तं विउसेहिं धेयं, विसेसओ तच्चरियाओ नेयं ॥३६|| पाख्यिानकं समाप्तम् ॥१२३॥ इदानीं वीराख्थानकमाख्यायते, तच्च सम्यग्दुःखाधिसहनार्थमेव समवगन्तव्यम् । तद्यथा ____ संयमभरग्रहणाङ्गीकारप्रस्तावे मिलितसमस्तचतुर्विधदेवनिकायसचिवसौधर्माधिपतिप्रमुखसुरेश्वरसमुदायं नन्दिवर्धनराजप्रभृतिस्वजनसमाज मन्त्रि-सामन्त-धुरोगपौरप्रकारांश्चाऽऽपृच्छ्य विहाराय प्रस्थितेन कर्मारग्रामबहिरुधानप्रतिपन्नकायोत्सर्गेण [यथा] प्रथमप्रारब्धगोपालोपसर्गरूपम् , तदनन्तरं दिव्यादिचतुर्विधोपसर्गसम्पातप्रस्तावे जघन्योपसर्गमध्ये उत्कृष्टं कटपूतनाजनितसतुहिनपवनमिश्रं जलशीकरशीतरूपम् , मध्यमोपसर्गमध्ये तूत्कृष्टं प्रकुपितसुराधमसङ्गमकमुक्तकालचक्रसम्पातजनितवेदनाविसहनरूपम् , उत्कृष्टोपसर्गमध्ये चोत्कृप्टं छम्माणीनामकग्रामवास्तव्यसिद्धार्थवणिग्गृहोपविष्टवैद्यशिरोमणिखरकाभिधानवणिग्मित्रदृष्टजिनागमाभिहितविधानभिक्षासमयसिद्धार्थगृहप्रविष्टसमस्तलक्षणसमन्वितश्रीमन्महावीरतनपदिष्टसरोगताश्रवणसञ्जातातिदुःसहमानसकष्टसिद्धार्थवचनप्रोत्साहितखरकवैद्य - सम्यगन्विष्टसमुपलब्धछिन्नमूलकर्णगतानिष्टकीलकाकर्षणसमयसमुद्भूतमहावेदनाविसहनरूपम् , तदनन्तरं च समुत्पन्नदिव्यामलकेवलावलोकावलोकितलोकाऽलोकेनापि प्रोत्सर्पत्प्रौढबहुमानपुरस्सरभक्तिभरावनम्रभवनपत्यादित्रिदशसमन्वितशक्रादिसुरेश्वरविरचिताष्टमहाप्रातिहार्यरूपपूजोपचारकलितरमणीयप्राकारत्रयसमलकृतसमवसरणमध्यव्यवस्थितस्वर्णमणिखचितविचित्रदिव्यसिंहासनावस्थितेनापि स्फुरन्महाप्रभावसङ्ख्यातीतदेवकोटीकलितेनापि नानाविधलब्धिधुनीशतसन्निपातमहाजलधिकल्पगौतममुनिप्रमुखश्रीश्रमणसङ्घपरिवृतेनापि गोशालकविमुक्ततेजोलेश्यापरितापनारूपम् , अपरं च स्वकृतावश्यवेद्यावेद्यवेदनीयवेदनाऽऽविर्भूतदौर्बल्याऽरोचक-रुधिरातिसारसमन्वितदाघज्वरसमुत्थवेदनानुभवरूपं दुःखं सम्यगधिषोढम् , तथा तदीयबृहच्चरितादवसेयम् ॥ ॥इति संक्षेपतो वीराख्यानकं समाप्तम् ॥१२४॥ साम्प्रतं गजमुन्याख्यानकमाख्यायते तच्चेदम् गंगेयनिम्मियावासमणहराए वि धणयविहियाए । बारवईए नयरीए नरवई वासुदेवो त्ति ॥१॥ नामेण देवई से जणणी भवणम्मि अन्नया तीए । पारणयदिणे छट्ठम्स साहुसंघाडया तिन्नि ॥२॥ जुगमेत्तनिहियनयणा अंतरिया थोवथोववेलाए । समरूवा संपत्ता सप्पणयं पणमिया तीए ॥३॥ पडिलाभिया य ते सिंहकेसरप्पवरमोयगेहिं तओ । अह तेसि तइयसंघाडगो इमं पुच्छिओ तीए ॥४॥ भयवं ! किं मइमोहो मह ? किं दिसिविब्भमो इमो तुम्ह ? । अह सम्गसमाए वि हु पुरीए न हु लब्भए भिक्खा ? ॥५॥ जं हह पुणो पुणो वि य समागया तयणु भणइ जेट्टमुणी । नो मइमोहो तुम्हाण साविए ! अत्थि मणयं पि ॥६॥ नो वा दिसिन्भमो अम्ह न वि . य भिक्खा न लभए एत्थं । परमत्थि कारणं तं पि तुम्हमक्खिज्जए इहि ॥७॥ १.नागराजः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy