SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Jain Education International विषयानुक्रमः । सनत्कुमारस्य सप्तच्छदवृक्षाधिष्ठातृयक्षेन मानससरोनीरसिञ्चनेन स्वस्थीकरणम्, सनत्कुमारविज्ञप्तयक्षसाहाय्यात् सनत्कुमारस्य मानससरोगमनं तत्र स्नानक च, तथा सनत्कुमारकृतोऽसिताक्षयक्षपराजयः, सनत्कुमारस्य विद्याधराधिपत्वं च । बकुलमतीपुरतो महेन्द्रसिंहकथितं सामुद्रिकशास्त्रगतं नरलक्षणशास्त्रम् । सनत्कुमारस्य स्वनगरागमनम् राज्याभिषेकः, चक्रवर्तित्वं च । इन्द्रकृतसनत्कुमाररूपप्रशंसाऽश्रदधदेवयुगलेन कृतत्राह्मणरूपेण कृता स्नानोद्यतस्य सनत्कुमारस्य रूपप्रशंसा । निजरूपप्रशं सागर्वितसनत्कुमारादिष्टत्राह्मणरूपदेवयुगलस्य वस्त्राद्यलङ्कृतसङ्क्रान् तरोगसनत्कुमारवैरूप्यदर्शने खेदः । सनत्कुमारस्यापि रोगग्रस्तस्वशरीरावलोकनेन संविग्नस्य प्रव्रज्याग्रहणम् । अतितपस्विनः सनत्कुमारराजर्षेः पारणकदिनलब्धतथाविधाहारदोषतोऽनेकव्याधिग्रस्तता, कतिपयव्याधीनां सामान्यलक्षणनिरूपणं च । चिकित्सा निरीहभावसम्यक्प्रकाररोगपीडा सहनेन सनत्कुमारराजर्षेरनेकलब्धिप्राप्तिः । इन्द्रकृतां सनत्कुमारचिकित्सा निरीहभावप्रशंसां श्रुत्वाऽश्रद्दधानस्य कृतशबरवैद्यरूपस्य पूर्वागतदेवयुगलस्य सनत्कुमारमुनिचिकित्साकरणे निष्फल आयासः । शबररूपदेवयुगलपुरतः सनत्कुमारराजर्षेर्द्रव्यभावव्याधिचिकित्साविषयिकी प्ररूपणा, द्रव्यव्याधिचैकित्स्ये स्वलब्धिनिदर्शनं च । प्रकटरूपदेवयुगलकृता सनत्कुमारराजर्षिस्तवना, अन्ते सनत्कुमारराजर्षे देवलोकगमनं च । आख्यानकमणिकोशपठनादिफलरूपः शास्त्रोपसंहार । टीकाकारप्रशस्तिः । प्रथमं परिशिष्टम्, (विशेषनाम्नामनुक्रमः) । द्वितीयं तृतीयं चतुर्थ पञ्चमं 27 " " 99 षष्ठं सप्तमं " अष्टमं शुद्धिपत्रकम् । " " (विशेषनाम्नां विभागशोऽनुक्रमः ) । ( प्रसिद्धाप्रसिद्धदेश्या-ऽप्रसिद्धप्राकृतशब्दानामनुक्रमः ) । ( प्राकृताख्यानकान्तर्गतापभ्रंशपद्य सङ्ग्रहः ) । ( वर्णकसङ्ग्रहः) । ( स्तुति-वन्दनाः) । ( सुभाषितगाथानुक्रमः ) 1 ( सूक्तिरूपपद्यांशानुक्रमः ) । For Private Personal Use Only [ २५ ३६३ ३६३-६५ ३६५ ३६७ ३६८ ३६९-७० ३७१-८४ ३८५-९२ ३९३-९७ ३९८-९९ ४०० ४०० ४०१-१२ ४१३-१५ ४१६-२२ www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy