SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३५. अवश्यप्राप्तव्यप्राप्तिवर्णनाधिकारे करकण्ड्याख्यानकम् २७७ तत्रापि परिपाटीप्राप्त करकण्ड्याख्यानकमाख्यायते । तच्चेदम् उत्तंगविसालेणं सालेणं परिगया पुरी चंपा । निस्सेसभुवणलच्छीए मंदिरं अस्थि सुपसिद्धा ॥१॥ लायन्नलच्छिकलिओ मयरहिओ घणरसाणुगयदेहो । रयणायरो व्व निवसइ अलद्धमझो जणो जत्थ ॥२॥ उड्डमरसमरसंरंभभिडियभडकोडिसंकडे समरे । वइरियजयसिरि-जसगहणलालसो जम्स करवालो ॥३॥ ससहरसमजसधवलियसधरधरावलय-कंदराभोगो । तं परिपालइ नयरिं राया दहिवाहणो नाम ॥४॥ तस्स उवरोहसीला मणहरजोव्वणविभूसियसरीरा । सयलावरोहसारा भज्जा पउमाई नाम ॥५॥ आरोविय रज्जं रज्जकजसज्जम्मि पयइपुजम्मि । मंतिम्मि विसयसोक्खं सो भुंजतो गमइ कालं ॥६॥ पुव्वभवोवज्जियपुन्नपगरिसब्भूयगम्भवसयाए । देवीए दोहलओ संजाओ अक्खियो रन्नो |७|| जइ तुमए धारियधवलछत्तरयणा रणतमणिघंटं । जयवारणमारूढा कुंदुजलचलियचमरजुया ॥८॥ आरामुज्जाण-विहार-गरुयगिरिकंदरामु विहरामि । इय भणिए देवीए रन्ना विहियं तहेव तयं ॥२॥ एत्थंतरम्मि हरिचाव-विज्जु-गुरुगन्जिभरियभुवणयलो । पहिययणुम्मायकरो वासारत्तो समणुपत्तो ॥१०॥ एवंविहम्मि पाउसपारंभे नवघणालिसोहिल्ले । नीलतिणंकुररेहिरधरणीवलएण रमणीए ॥११॥ सीरवियारियखोणी-जलहरजलसंगमाओ सुरहण | गंधेण हत्थिराया घाणिदियपरवसो विहिओ ॥१२॥ सरिऊण विंझवंसग्गकरलअइसरलसल्लइप्पभिइ । मयमत्तो चत्तजणो वणसमुहो गंतुमारद्धो ॥१३॥ गंतुमसत्तो संतो वलिओ सामंत-मंतिपभिइजणो । हत्थी उण संपत्तो वणम्मि जलसिसिरपवणम्मि ॥१४॥ तत्थ वि गच्छंतेणं दट्टुं वडपायवं पुरो भणिया । देवी निवेण गच्छइ तलेण एयस्स जइ हत्थी ॥१५॥ तो तं वडवाययलग्गणम्मि जत्तं करेज इय भणिए । राया दक्खत्तणओ गिण्हित्तु तयं समुत्तिन्नो ॥१६॥ दहिवाहणो वि तत्तो वलिउं चंपं गओ निराणंदो। पउमावई गएणं नीया निम्माणुसं अडविं ॥१७॥ दणं तत्थ सरं हत्थी कीलानिमित्तमोयरिओ। देवी समुत्तरेउं सणियं अडवीए भमडंती ॥१८॥ दिट्टा य तावसेणं नीया नियकुलवइस्स पासम्मि । पुट्ठा य तेण भद्दे ! काऽसि तुमं ? किमिह संपत्ता ? ॥१९॥ तीयुत्तं दहिवाहणदइया धूया य चेडयनिवस्स । इह संपत्ता अहयं अवहरिया हथिणा तयणु ॥२०॥ भणियं कुलवइणा जइ एवं ता मम वि होसि तं धूया। जेण मह तुज्झ जणओ दुइज्जहिययं परममित्तो ॥२१॥ सम्माणिया समाणी तत्थ ठिया सा वि कइवयदिणाणि । नाउं तत्थ निवासं असंगयं अन्नदियहम्मि ॥२२॥ नियसीम अब्भड वंचिऊण सा ताबसेहिं सिक्खविया । अम्ह न विसओ वच्छे ! एत्तो पुरओ तओ तुमए ॥२३॥ सिरिदंतवक्कनयरं गंतव्वं दंतवक्कनरवइणो । सा वि हु तं संपत्ता पव्वइया साहुणीपासे ॥२४॥ पच्छन्नगभभावा संजाओ दारओ तओ तीसे । मुद्दारयणसमेओ कंबलरयणेण वेढेउं ॥२५॥ मुक्को पेयवणम्मि पच्छन्ने सा ठिया निरूविती । पेयवणसामिणा भारियाए सो दारओ दिन्नो ॥२६॥ अजाए मित्ततं तीए सह पाणगीए पारद्धं । जं लहइ मोयगाई तं सव्वं तीए अप्पेइ ॥२७॥ बढतो तीए सुओ संजाओ अट्ठवरिसदेसीओ । कच्छूसंगहियतणू कीलंतो सह वयंसेहिं ॥२८॥ जंपइ भो ! तुम्हाणं मझे राया अहं करं देज । ता तुम्भे मज्झ तणकच्छूकंडूयणेणं ति ॥२९॥ तो कयजहत्यनामो सो करकंडु त्ति दिक्करूवेहिं । विद्धिं गओ मसाणं रक्खइ अह साहुणो दोन्नि ॥३०॥ तम्मि मसाणम्मि गया वंसं दट् ठूण ताणमेगेणं । वुत्तं जो वंसमिमं गिहिस्सइ सो निवो होही ॥३१॥ नवरं पडिक्खियव्यो चउरंगुलमेत्तयं पबटुंतो । तत्तो इमो जहोइयलक्खणगुणसंजुओ होही ॥३२॥ पच्छन्ने विप्पेणं तं वयणं सुणिउ खणिउमारद्धो । करकंडुणा स दिट्टो पयंपिओ मुणियभावेण ॥३३॥ कि मझ संतियं बंसदंडयं उक्खणेसि रे विप्प ! । उद्दालिए हटेणं दिएण सो करणमाणीओ ॥३४॥ जाओ य विसंवाओ तेसिं दोण्हं पि दंडकजम्मि । कारणिगेहिं भणिओ करकंडू किं न अप्पेसि ? ॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy