________________
२२ ]
सवृत्तिकस्य आख्यानकमणिकोशस्य
३३२-३४ ३३४-४३
३३५-३७
३३७
चेल्लगापुत्रकोणिकत्वेन जन्म । श्रेगिकमांसभक्षणदोहदनिमित्तखिन्नया चेल्लणया कृतः कोणिकस्य जन्मानन्तरमशोकवाटिकायां परिक्षेपः । पुत्रवत्सल श्रेणिकस्य चेलगां प्रत्युपालम्भः कोणिकपरिपालनं च । चेल्लगासकाशादाजन्मानुभूतनिर्ममत्वं श्रेणिककृतं मन्वानेन कोगिकेन कृतः श्रेणिकस्य कारागृहक्षेपः । चेल्ल गाज्ञातसद्भावमुदभूतपितृभक्ति कोगिकं स्वप्रति धावन्तं दृष्टा 'मारणार्थमेष आगच्छति' इति शङ्कितमनसः श्रेगिकस्य विषभक्षणं मरणं च । श्रेणिककोगिकयोर्ननरकगमनम् । शङ्खाख्यानकम् । शङ्खराज्ञो दत्तकवणिक्पुत्रसकाशात कलावतीचित्रफलकदर्शनम् । दत्तवर्णितशङ्खराजगुणाकृष्टविजयभूपतिना स्वपुत्र्याः कलावत्याः शङ्खपुरे प्रेषणम् । शङ्खराज-कलावत्योविवाहः । गुर्विगीकलावतीनयनार्थागतविजयभूपतिपुरुषाणां शङ्खपुरागमनम् , दत्तगृहावस्थानम् , प्रथमदृष्टकलावत्यै जयसेनकुमारादिप्रदत्तप्राभृतसमर्पणं च । निजभ्रातृजयसेनप्रेषितकटकयुगलावलोकनजातहर्षाया भ्रातृस्नेहगर्भमनामग्राहं प्रलपन्त्याः कलावत्या उपरि कुशङ्कितेन शङ्खराज्ञा गुविण्याः कलावत्याः कृतमरण्यप्रेषणम् , असहायायाः कलावत्याः शङ्खराजप्रेषितचाण्डालनारीभिः कृतो बाहुच्छेदः, प्रसूतपुत्रायै कलावत्यै तच्छीलपरितुष्टसिन्धुदेव्या नूतनबाहुयुगलदानं च । सपुत्रायाः कलावत्यास्तापसाश्रमेऽवस्थानम् । ज्ञातसद्भावस्य शङ्खराज्ञः परितापो मरणप्रतिज्ञा च । अमिततेजआचार्यदेशना, अमिततेजआचार्यकथनावगतकलावतीमेलापकेन शङ्खराज्ञा कारितं कलावत्यन्वेषणं च । कलावत्याः पुनरागमनम् । क्रमेग पुत्राय राज्यं दत्त्वा द्वयोः प्रत्रज्याग्रहणं
देवलोकगमनं च। ११८. कनककेत्वाख्यानकम् ।
"चिरराज्यसुखोपभोगनिमित्तं जातपुत्रमारककनककेतुनृपराज्ञीपद्मावतीविज्ञप्तस्य पोटिलानामकस्वपत्नीजातपुत्रीपरावर्तनकरणरक्षितकनकध्वजनामकराजकुमारस्य तेतलिसुतनामकमन्त्रिगो मरणानन्तरदेवत्वेनोत्पन्नेन पोट्टिलाजीवदेवेन कृतो देवमायाप्रभावात् कनकध्वजकृतापमानाऽनेकप्रकारा
त्मघातरक्षणादिप्रसङ्गानन्तरधर्मप्रतिबोधः ।" इत्येतत्कथावस्तुमयमाख्यानकम् । ४०. धन-धान्यादिविषयकशोकापार्थकताधिकारः।
शोकपरित्याग-धर्मकर्तव्यप्रतिपादनम् । शोककरणानिष्टफलप्ररूपकाख्यानकनामनिरूपणम् ।
३३८-३९
३४०-४३
३४३-४४
३४४-५०
३१४-४५
३४५
११९. सावित्र्याख्यानकम् ।
भृगुब्राह्मण-सावित्रीब्राह्मणीयुगलसम्भूतपुत्रसप्तकमध्यात् पञ्चदिनाभ्यन्तरं प्रतिदिनैकैकपुत्रमरणक्रमेण पञ्चपुत्रमरगात् पुत्रशोकविह्वलां निर्वस्त्रां प्रलपन्ती सावित्री प्रति श्रीवीरजिनकृतः प्रतिबोधः, भृगु-सावित्री-तत्सारथीनां प्रवन्याग्रहणम् , भगिनीतृतीयशेषपुत्रद्वयस्य गृहिधर्मप्रतिप्रत्तिश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org