SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २४८ आख्यानकमणिकोशे सणियमहामहदिदी जराए जजरियसिढिलसव्वंगो । सारयससहरनिप्पंकपलियसंपुन्नपुन्नतणू ||७|| उव्वद्धजडाजूडो पभूयफल-पुप्फसिरिसमाउत्तो । सउणसमम्सियमुत्ती पञ्चवो कप्परुकवगे ब्व ||७|| निविभच्चसमुद्धूलियदेहो सरयम्भ[सरिस]भूईए । नं नजद सव्वंगं समस्सिओ पुन्नलच्छीए ।।७९।। विप्फुरियासमसत्ती रवि व्य पयडियपयत्यसभावो । सुहसोमयाए भवणं अमयकरो सास्यससि ब्व ।।८०॥ पालियनियमज्जाओ बहुसत्तसमस्सिओ जलनिहि व्व । मेरु व्व गरुयमुत्ती गिरिपवरो लोयमझत्थो ॥८॥ पच्चासन्ने पत्तो सहसा अभुट्टिओ कुमारेण । पणग्यि पाए भणियं भयवं ! बड्डउ तवो तुज्झ ॥८२॥ सुहभागी होसु तुमं कुमार ! दाऊणमेवमासीसं । उवविट्ठो वित्थारियसियपउभे रायहंसो व्व ||३|| कुमरो वि हु तप्पुरओ पवित्तपउमासणे समासीणो । पुट्ठो य तावसेणं कुमार ! कत्तो तुहागमणं ? ॥८४॥ कत्थवि किर गंतव्वं ? इय पुढे तेण पणइपवणेणं । सव्वो नियवुत्तंतो कहिओ कणगरहकुमरेण ॥८५॥ तो तावसेण भणियं वट्टइ देवच्चणस्स मह वेला । इय जंपियम्मि मुणिणा पणमित्तु समुट्टिओ कुमरो ॥८६॥ तं चेव कन्नयं नियइ निद्धनयणेहिं तरुलयंतरिओ। पेच्छइ भक्खंतिं वणफलाणि सह तावसेण तयं ॥८॥ खणदिट्टनट्ठरूवं एवं तं पइदिणं पि पेच्छंतो । अच्चणियं कुणमाणो निरंतरं देवकुलियाए ।।८८| विणयाइएहिं तं विद्धतावसं किमवि पजुवासंतो । अणुजाणाविय कइयवि दिणाणि तत्थेव संवसिओ ।।८९॥ अन्नम्मि दिणे सो विन्नवेइ तं तावसं विणयपुव्वं । भयवं ! निवसह इह कावि कन्नया तावसवणम्मि ॥१०॥ सा कइया वि हु दीसइ खणेण विजु व्व होइ अदिस्सा । ता कहमु तीए वइयरमिय पुट्ठो चिंतइ मुणी वि ॥११॥ नूणमिमीए रोयइ एस कुमारो मणम्मि ससिणेहं । तेणऽप्पाणं पयडइ कहेमि तो तत्त मेयरस ॥१२॥ भणियं च तावसेणं इमीए कन्नाए वइयरं सोउं । जइ अत्थि कोउयं तुह ता अवहियमाणसो सुणसु ॥९३॥ अत्थि धण-धन्न-मणि-रयणपुनपुन्नावणा वणियमुहया । नट्ठावया वि सइ मत्तियावया नाम नयरि ति ॥१४॥ तत्थ य राया निसिउग्गखग्गदारियविपक्खसंघाओ । नामेण नयगुणन्नियमणुस्ससेणो वि हरिसेणो ॥१५॥ पेच्छयजणाण रूवाइएहि सययं पियाणि जणयंती । निम्मलगुणेहिं नामेण तस्स पियदंसणा भज्जा ॥१६॥ विसयसुहमणुहवंतम्स तम्स सह तीए हिययदइयाए । निज्जियविपक्खवग्गस्स जंति दिवसाणि नरवइणो ॥९॥ नवरं दुक्खमसज्झं समत्थि तम्सेगमेव सुहनिहिणो । जं दुवहरज्जधुराधरणखमो नत्थि से पुत्तो ॥१८॥ तत्तो तं सुयचिंतादुहृदुहियं पासिऊण नरनाहं । पियदंसणाए भणियं सामि ! तुमं किं समुव्विग्गो ? ||९९।। कहियं दुक्खनिमित्तं थेवमिमं तीए सामि ! संलत्तं । आराहसु कुलदेविं पुन्नंतु मणोरहा तुज्म ॥१०॥ सोउं पियाए वयणं सुइभूओ सुद्धबंभयारी य । करकलियनिसियखम्गो धवलाहरणो धवलवसणो ॥१०१॥ सुयलाभनिच्छयमई पुरओ कुलदेवयाए पुहईसो । संथरियदभसयणो थक्को कुलदेवएक्कमणो ॥१०२॥ जा जंति तिन्नि दिवसा वज्जियपाणा-ऽसणस्स नरवइणो । तो सियवस्था-ऽऽभरणा पुरओ कुलदेवया पत्ता ॥१०३॥ किं वच्छ ! ववसियं ते साहसमेयारिसं विसमकजं ? । जंपइ राया तं चेव मुणसि मणवंछियं मज्झ ॥१०४॥ तीयत्तं जमविहियं सुरा वि सत्ता न चेव तं दाउं। जं पुण विहियं तं वच्छ ! होइ एमेव पुरिसाण ॥१०६।। राया वि बजरइ बक्करम्स न हु देवि ! एस पत्थावो । सज्जो पडिच्छमु सिरं वियरसु वा मज्झ वरपुत्तं ॥१०७|| इय भणिऊणं दाहिणकरेणमाकरिसिऊण करवालं । वामेण केसपासं धरिउवाहरइ सामरिसं ॥१०॥ जइ मह चिरंतणाणं सुमरसि कुलदेवि ! कमवि भत्तिगुणं । ता देसु सुयं इय जंपिऊण कंठे कओ खग्गो ॥१०॥ मा साहसं ति भणिरीए थंभिओ भूवइम्स भुयदंडो । पयडीहोउं भणियं होही तुह वच्छ ! अंगरुहो ॥११०॥ तो उट्रिओ नरिंदो महापसाओ त्ति भणिय नियभवणं । पत्तो पभायसमए पेच्छा पियदंसणा समिणं ॥११॥ किर मह सीहकिसोरो उच्छंगगओ सुहं थणं पियइ । इय पेच्छिय पडिबुद्धा सुमिणं साहइ नरिंदस्स ॥११२॥ तेणावि हु भज्जाए कहिओ सव्वो वि रयणिवुत्तंतो । सा वि हु तुट्टा जंपइ दिन्नो देवीए मह पुत्तो ॥११३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy