SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २२६ आख्यानकमणिकोशे ओउ विवणमज्झेकीओ भविय्व्वयाए सो तीए । वंजणनिमित्तमेईए छिंदिओ मंदिरे गंतुं ॥ १३ ॥ दिट्टो य नउलओ तयणु झत्ति मुक्को नियम्मि उच्छंगे। पच्छायंती तं पेच्छिऊ जणणीए सा पुट्टा ॥ १४ ॥ किं पच्छायसि वच्छे ! ? न किंपि इय तीए जंपिए जणणी । निस्संकियकरणत्थं तीए समीवम्मि संपत्ता ||१५|| मम्मट्ठाण चुल्हें तएण सहस त्ति तीए हणिया सा । तं निवतिं दट्टण दो वि तप्पासमल्लीणा ||१६|| भयकंपिए तीए सयासओ पडिओ । सो निवलओ तओ तेहिं चितियं हा ! स एवेसो ॥१७॥ तो दो वि विसन्नमणा भणति जं दूरमेव परिहरियं । तं पुरओ चिय जायं अहह ! महापावपरिणामो ॥ १८ ॥ लोहतिमिरंधनयणा जीवा सयणं पि सत्तठाणम्मि । पेच्छंति जओ एईए मारिया निययजणणी वि ॥ १६ ॥ ता एयारिससंतावकारयं परिहरितु गिहिवासं । इह-परभवहियकरणं तवचरणं किंपि काहामो ||२०|| इय पिऊण काउं मयकिच्चमसेसयं पि जणणीए । भइणीए तयं दाउं दचिणं तो दो वि गंतूणं ॥ २१ ॥ सुत्थियरिसमवे पञ्चइया चरियचारुतचचरणा । परिपालियसामन्ना दोन्नि वि सुगई समणुपत्ता ॥ २२॥ ॥ नकुलवण्याख्यानकं समाप्तम् ॥८०॥ रागाइदो सबसओ पत्ताणि जहा इमाणि दुहवसणं । तह अन्नो विहु पावइ ता एयविणिग्गहं कुणह ॥ १ ॥ हे धार्मिकाः ! प्रशमसम्भृतिमुक्तिवश्यान् रागादिशत्रुविसरान् कुरुत प्रयत्नात् । एते हि धर्मपथवर्तिनमप्यकस्मादुन्मार्गमङ्गिनिवहं नितरां नयन्ति ॥२॥ ॥ इति श्रीमदाघ्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे रागाद्यनर्थपरम्परावर्णनश्चतुर्विंशतितमोऽधिकारः समाप्तः ॥२४॥ [२५. क्षान्तिगुणवर्णनाधिकारः ] रागादिरिपोऽनर्थजनकत्वेन जेतव्या इत्यभिहितम् । साम्प्रतमुपलक्षणद्वारेण क्रोधरिपुजयलक्षणां क्षान्तिमाह स- परोभय गुणहेऊ खंती ता तं कुणेज्ज इह नाया । मुणि नंदिसेणा तह सीसो चंडरुद्दस्स ||३३|| अस्या व्याख्या – 'स्व-परोभयेषाम् ' आत्म-परोभयस्वरूपाणां 'गुणहेतुः ' गुणकारणं ' क्षान्तिः' क्षमा । 'तत्' 'तस्मात् कारणात् 'तां' क्षान्ति 'कुर्याद्' विदध्यात् । 'इह' अस्मिन्नर्थे 'नाय' तिज्ञातानि क्षुल्लकमुनि नन्दिषेणौ, 'तथा' तेनैव प्रकारेण 'शिष्यः "" विनेयः ‘चण्डरुद्रस्य' चण्डरुद्राभिधानसूरेः इत्यक्षरार्थः । भावार्थोऽपि प्राक् प्रतिपादिताख्यानकेभ्यो ज्ञेयः ॥३३॥ जाणं खंती सपरोभयगुणपसाहिया जाया । अस्स वि तह जाय ता तीए जयह जहसत्ती ||३४|| क्षान्त्या सदैव मनुजाः सुरपूजनीयाः, क्षान्त्या भवन्ति भविनो भुवि माननीयाः । क्षान्त्या वसन्ति सुरसद्मसु शर्मभाजः, क्षान्त्या व्रजन्ति शिवतामिति तां कुरुध्वम् ॥ १ ॥ ॥ इति श्रीमदादेवसूरिविरचितवृत्तावाख्यानकमणिकोशे क्षान्ति गुणवर्णनः पञ्चविंशतितमोऽधिकारः समाप्त ॥२५॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy