________________
२२०
आख्यानकमणिकोशे
मरिऊणं संजाओ अंजणसेलम्मि दुद्धगे सीहो । सह सत्येणं पत्तो का लेणं तत्थ साहू वि ॥११॥ दट्ट्टण तयं सहसा सत्थं मोत्तृण धावए कुविओ । जा मुणिवरम्स समुह निवारिओ नाव लोण ||१२|| जा कह विनो नियत्तड़ को एसी नंददेसिओ पायो ? । मुणिणा वि विगप्पे सहसा छारीकओ सो वि ॥१३॥ मरि सो जाओ बहुओ वोणारसीए नयरीए । भिक्खट्टाए पविट्टो दिट्टो सो तेण धम्मरुई || १४ || तोडि रममाणं मोत्तृणं कुणइ जाव उवसगं । पुव्यभववदरभावा तो तत्थ वि मारिओ तेण ||१५|| मरिणं संजाओ या तत्थेव सुमरिडं जाई । चिंतेइ तेण मुणिणा दी हं एत्तियभवेसु || १६ || इन्हिप जड़ उज्जा न हु होही रज्जसंपया मज्झ । पेच्छेमि तयं जइ ता तो हं खामेमि नियमेण ॥ १७॥ तज्जाणणानिमित्तं सङ्कसिलोगेण पुत्र्वभवचरियं ! निययं सव्वजणेणं पढावई तं सिलोगमिमं ||१८||
"गंगाए नाविओ नंदो, सभाए घरकोइलो । हंसो मयंगतीराए, सोहो अंजणपव्व ॥ १॥ वाणारसीए बडुओ, राया तत्थेव आगओ ।"
Jain Education International
एवं बीयसिलोगं, जो पूरइ तम्स पत्थिवो देइ । रज्जस्सऽद्धं अघोसियं च नयरीए तो लोगो ॥ १९ ॥ रइ सबुद्धिविहवाणुसारओ पच्छिमद्धमचणिवई । अणुसरह तयं दद्धुं न पच्चओ होड़ नरवणो ||२०|| अह धम्मरुई विहरिय अन्नत्थ समागओ तहिं वुत्थो । उज्जाणम्मि उज्जाणपालएणं पचिंतं ॥ २१ ॥ गंगाए नाविओ इ पयाई नियुणित्तु तेण सो भणिओ । वारं वारं परिपढसि कीस तं भद्द ! एयं ? ति ॥२२॥ सच्चो वि साहिओ तेण वइयरो तस्स मुणिय परमत्थं । तत्तो मुणिणा तं पच्छिममा पूरियं एवं ||२३|| एएसिं घायगो जो उ सो एत्थेव समागओ ॥२॥ ति
तो तं संपुन्नपयं घेत्तूणाऽऽरामिओ निवस्यासं । पत्तो निवेइयं तं ददु राया भन्चिग्गो ||२४|| मुच्छासेण महिमंडलम्मि पडिओ तओ परियणेण । एसो असोक्खकारी पहुणी इय जायकोवेण || २५॥ पिट्टिज्जतो सो आह कव्वमेयं कयं मए नेय । किंतु महं समणेणं समप्पियं दुक्खमूलं ति ||२६|| उवलद्धचेयणेणं रन्ना उज्जाणपालओ पुट्टो । केण कथं कव्वमिमं ? सो भणइ वणम्मि मुणिण ति ||२७|| तो तत्थ निवो पत्तो रिसिणा वंद्रणय-खामणनिमित्तं । वंदित्तु खामिऊणं पडिवज्जिय सावगं धम्मं ॥ २८ ॥ संपत्तो नियभवणे मुणी विसरिऊण पुत्र्वदुच्चरियं । आलोइय पडिकंतो सम्मं गुरुपायमूलम्मि ||२६|| सुक्कज्झाणानलदडघाइकम्मिश्रणो विमलनाणो । निम्महियसेसकम्मो सासयसोक्खं सिवं पत्तो ॥ ३० ॥ ॥ नाविकनन्दाख्यानकं समाप्तम् ॥७५॥
इदानीं चंडहडाख्यानकमाख्यायते । तचेदम् —
1
अस्थि विसेसयनामो बहुसरसीरसियगोवयसमूहो । विंझो व्व समयसंगयकरकरिसयसंगओ गामो ॥१॥ अह तम्मि चेव गामम्मि दुम्मई वसइ करिसगो एगो । नामेणं चंडहडो भंडणवसो सहावेण ||२|| अह अन्नया य सरयम्मि सम्ससंपत्तिवन्नणिज्जम्मि । फलियम्मि तम्स खेत्तम्मि कहवि सुन्नम्म एगम्मि ||३ ॥ गामवल्ला कस्सविय संतिया किल कुओ वि हु पविट्टा । तेहि वि छुहाकिलंतेहिं भक्खियं बहुविहं धन्नं || ४ || द तयं पयईएकोहो पेच्छिउं च ते वसहे । पाहाण-कट्ट जट्ठीहिं निद्दयं हणियमारद्धो ||५|| भंजइसिस केसिपि खुरे मुहाड़ के सिंपि । रुहिरपवाहव्वाविय सव्वंगे मुयइ न तहा वि || ६ || कोहवसट्टो गलियं पि निवसणं मुणइ नेय तयवत्थो । विम्हरियप्पा वसहे पहरंतो सो गओ गामं || ७|| लोएणं सिक्खविओ भो भो ! किं कयमिमेहिं तुह पायें ? । जं पहणसि निस्संको निक्करुणो मुक्कमज्जाओ ||८|| १. वाराणसीए रं० ।
T
For Private Personal Use Only
www.jainelibrary.org