SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आख्यानकमणिकोशे अभिमाणेण किममिणा बहुपण वि अविसए परतेण ? । जइ जाणिऊण जिप्पड़ किंपि हु तो जायए लट्ठ || ६४६॥ इय सुपरिणामाए दिट्टो तीए समंतभद्गुरू । नमिऊणं सो पुट्टो अभिमाणो कत्य कायवी ? ||६४७ ॥ भणियं च तेण २१८ तथा हि राग-दोस - कसाए भद्दे ! अभिमाणओ जिणसु एए । जित्तेसु जेमु सुहिया होहिसि जम्मंतर || ६४८ ॥ इसुणिणं तीए भणियं भयवंत ! तुह समवम्मि । मोयाविऊण पियरो तुह वृत्तमहं करिस्सामि || ६४९॥ तो सा अम्मा-पियरो मोयावेउं खमाविउ पउरे । महईए विभूईए पन्वइया गुरुसमीचम्मि ||६५० || पञ्चाविण गुरुणा समप्पिया सुन्वयाए गणिणीए । उद्धरियसव्वसल्ला विहरइ सा गुरुसमीवम्मि ||६५१ ॥ पंचसमिया तिगुत्ता जिइंदिया जियपरीसह कसाया । विसयनिउत्तऽभिमाणा विसेसओ तवसमाउत्ता ||६५२ ॥ छट्ट-ट्टम-दसम-दुवालसेहिं मास - ऽद्धमासखमणेहिं । तह सोसविओ अप्पा जह रागाई वि सोसविया || ६५३॥ तत्तो य निक्कलंकं सामन्नं पालिऊण बहुकालं । सुरलोयं संपत्ता तओ चुया पाविही मोक्खं ||६५४|| कह तीए तारिसओ परिणामो भवनिबंधणं आसि ? । कह संपइ सिवहेऊ ? अहो ! विचित्ताणि कम्माणि ॥ ६५५॥ जह एयाओ बहुकूड - कवडदोसाण मंदिरमणज्जा । तह पायं सव्वा विहु विवेइणा ता विवज्जाओ || ६५६ ॥ [ ॥ भावट्टिकाख्यानकं समाप्तम् ॥७३॥ ] Jain Education International एता निर्वृणपुरन्ध्रि राक्षसीपु, मायाधनासु च न विश्वसनीयमेव । एहि मुग्धजनमात्मवशं विधाय, संसारदुःखजलधौ खलु पातयन्ति ॥१॥ ॥ इति श्रीमदादेवसूरिविरचितवृत्तावाख्यानकमणिकोशे व्यसनशतजनकयुवतिविश्वासवर्णनस्त्रयोविंशतितमोऽधिकारः समाप्तः ॥ २३॥ [ २४. रागाद्यनर्थपरम्परावर्णनाधिकारः ] युवतिषु विश्वासो न विधेय इत्यभिहितम् । तासु चाभिलाषो जन्तो रागादिसद्भावे भवति । तेषां चैहिका -ऽऽमुमिकापायहेतुत्वेन परिहार्यतामाह - संसारवुड्डिजणगा राग-दोसा तहा कसाया य । तवसंजमहाणिकरा इह चेव इमे अणत्थफला ||३०|| अस्या व्याख्या–‘संसारवृद्धिजनकौ' भवोपचयकारको 'राग-द्वेषी' प्रीत्यप्रीतिलक्षणौ जीवपरिणामौ, ' तथा ' इति समुच्चये, 'कपायाश्च' क्रोधादयो जीवपरिणामा एव ' तपः- संयमहानिकराः ' तपश्च- अनशनादिरूपं संयमश्च - पृथिव्यादिरक्षणलक्षणः तयोः हानिं–वृद्ध्यभावं कुर्वन्ति ये ते तथोक्ताः 'इहैव' अस्मिन्नेव जन्मनि 'अनर्थफलाः' अपायप्रयोजनाः ||३०|| एतानेव दृष्टान्तेनाह रामम्मि वणियपत्ती दोसे नायं ति नाविओ नंदो । कोहम्म य चंडहो मयकरणे चित्तसंभूया ॥ ३१ ॥ मायाए आइचो लोभे उण लोभनंदि - नउलवणी । इय नाउं जेयव्वा रागाइरिऊ पयत्तेण ||३२|| For Private Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy