SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [१७ २६२-६७ २६२ २६२-६३ २६३-६४ २६४-६५ विषयानुक्रमः । ३०. मोहातमृतकुगतिपातदर्शकाधिकारः। मोहार्तमृतकुगतिगमनप्ररूपकाख्यानकनामनिरूपणम् । तापसश्रेष्ठयाख्यानकम् । मोहवशार्तमृतस्य तापसश्रेष्ठिनः स्वगृहपाई जातसूकरभव-स्वगृहान्त तसर्पभवानन्तरं स्वस्नुषापुत्रत्वेन जन्म, जातिस्मरणज्ञानम् , मूकभावावलम्बनम् , मुनिप्रतिबोधितानां सर्वेषां सम्यक्त्व प्राप्तिश्च । ९४. सागरदत्ताख्यानकम् । सपुत्रसागरदत्तश्रेष्टिना धनरक्षार्थ सुवर्णमुद्राभृतकलशस्य स्मशानभूगर्भस्थापनम् । जीवन्मृतपरीक्षार्थ धनलिप्साछद्ममृतकार्पटिककर्ण-नाशाच्छेदः । भूनिहितद्रव्यसागरदत्तगमनानन्तरं कार्पटिकस्य तद्धनेन महर्दिकत्वं राजमानं च । कार्पटिककृतनगरभोजनावगतस्वद्रव्यनाशेन सागरदत्तेन राज्ञो निवेदनम् । निर्दोषकार्पटिककर्ण-नाशाच्छेदापराधाप्रत्यासादितनिजद्रव्यस्य सागरदत्तस्य धन मोहमृतस्य नरकगतिगमनम् । ९५. नन्दश्रेष्ठयाख्यानकम् । शिथिलीभूतसम्यक्त्व-नन्दानामकसुन्दरतमवापीकारकस्य नन्दश्रेष्टिनो मरणानन्तरं स्वनिर्मितवाप्यां दर्दुरत्वेनोत्पत्तिः, वाप्यागतजनप्रशंसाश्रवगोत्पन्नजातिस्मरणस्य तस्य चीरजिनवन्दनार्थ गमनम् , श्रेणिकाश्वपादप्रहारासन्नमरणस्य समाधिमरणेन प्राप्तदर्दुराङ्कदेवभवस्याख्यानकम् । ९६. ललिताङ्गजनन्याख्यानकम् । ललिताङ्गनामप्रवजितपुत्रस्नेहमोहातमृतायाः श्रेष्ठिन्याः कुगतिगमन-बहुभवभ्रमणनिवेदकमा ख्यानकम् । ३१. धर्मसुकरतावर्णनाधिकारः। प्रथमवयस्तपश्चरणविषयकाख्यानकनामनिरूपणम् । ढण्ढणकुमाराख्यानकम् । अलाभपरीपहजेतृढण्ढणकुमारप्रव्रज्या-केवलज्ञानोत्पत्तिनिवेदकमाख्यानकम् । ९८. जम्बाख्यानकम् । जम्बूस्वामिजीवनप्रसङ्गनिर्देशमात्रज्ञापकमाख्यानकम् । ३२. धर्मविषयकुलप्राधान्यनिवारकाधिकारः। कुलप्राधान्यनिषेधविषयकाख्यानकनामनिरूपणम् । ९९. हरिकेश्याख्यानकम् । नमुचिमन्त्रिजन्मनि साधुपरितापकरण-तद्विषयकपश्चात्तापप्रवन्या-मानसिक जातिमदादिवृत्तान्तगर्भः हरिकेशिमुनेः पूर्वभवः । पूर्वभवजातिमदकरणबद्धकर्मोदयाद् मातङ्गजातिसमुद्भूतस्यातिकद्रूपस्य हरिकेशबलस्य विरागः प्रत्रग्याग्रहणं च । २६५-६७ २६८-७० २६८ २६८-६९ २६९-७० २७०-७१ २७० २७०-७१ २७० २७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy